SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ઉત્તરઝયણાણિ ૭૧૪ अध्ययन-२८ : सूत्र ४-६ ભંતે ! પ્રતિક્રમણ વડે જીવ શું પ્રાપ્ત કરે છે? १२.पडिक्कमणेणं भंते ! जीवे किं जणयइ? प्रतिक्रमणेन भदन्त ! जीव: किं जनयति? पडिक्कमणेणं वयछिद्दाई पिहेइ। प्रतिक्रमणेन व्रतच्छिद्राणि પ્રતિક્રમણ વડે તે વ્રતના છેદોને ઢાંકી દે છે. જેણે पिहियवयछिद्दे पुण जीवे पिदधाति । पिहितव्रतच्छिद्रः प्रतना छोने भरी होय होय तेवो ०१ माश्रयाने रोहे निरुद्धासवे असबलचरित्ते अट्ठसु पुनर्जीवो निरुद्धाश्रवो 5- छे, यारित्रना संजोने ६२.४२७, मा अवयन-भातासोमा पवयणमायासु उवउत्ते अपुहत्ते शबलचरित्रः अष्टसु प्रवचनमातृषु सावधान बनी यछे, संयममा ४२स थाई 14 छ भने सुप्पणिहिए विहरइ। उपयुक्तोऽपृथक्त्वः सुप्रणिहितो सारीरीत समाधिस्थ बनी विहार ४२छे. विहरति ॥ ભંતે ! કાયોત્સર્ગ વડે જીવ શું પ્રાપ્ત કરે છે? १३.काउस्सग्गेणं भंते ! जीवे किं जणयह? कायोत्सर्गेण भदन्त ! जीव: किं जनयति? काउस्सग्गेणं तीयपडुप्पन्नं कायोत्सर्गेण अतीतप्रत्युत्पन्न કાયોત્સર્ગ વડે ૧૮ તે અતીત અને વર્તમાનના पायच्छित्तं विसोहेइ । प्रायश्चित्तं विशोधयति । प्रायश्चित्तयोग्य अनि विशोधन ४२.१८ मे ४२नार विसुद्धपायच्छित्ते य जीवे विशुद्धप्राय-श्चित्तश्च जीवो व्यक्ति मारने नीथे भूडी ना२ मा२वानी भा३४२वस्थ निव्वुयहियए ओहरियभारो ब्व निर्वृतहृदयोऽपहतभार इव हयवाणो-सरोजनीय छ भने प्रशस्त ध्यानमालीन भारवहे पसत्थज्झाणोवगए भारवहः प्रशस्तध्यानोपगतः सुखं ने सुपपूर्व विधा२ ४३ छ. सुहंसुहेणं विहरड्॥ सुखेन विहरति ।। १४.पच्चक्खाणेणं भंते ! जीवे किं जणयइ? __प्रत्याख्यानेन भदन्त ! जीवः ભંતે ! પ્રત્યાખ્યાન વડે જીવ શું પ્રાપ્ત કરે છે? किं जनयति? પ્રત્યાખ્યાન વડે તે આશ્રવ-ધારો (કર્મ-બંધનના प्रत्याख्यानेनाश्रवद्वाराणि हेतमी)नो निरो५ ४२७. निरु-णद्धि । पच्चक्खाणेणं आसवदाराई निरंभइ॥ ભંતે ! સ્તુતિ-સ્તવનરૂપ મંગળ વડે જીવ શું પ્રાપ્ત કરે १५.थवथुइमंगलेणं भंते ! जीवे किं जणयइ। स्तवस्तुतिमङ्गलेन भदन्त ! जीवः किं जनयति? थवथुइमंगलेणं नाणदंसण- स्तवस्तुतिमङ्गलेन ज्ञान- સ્તુતિ-સ્તવનરૂપ મંગળ વડે તે જ્ઞાન, દર્શન અને चरित्तबोहिलाभं जणयइ। दर्शनचरित्रबोधिलाभं जनयति । यारित्रनामोपिनो साम रे . शान, शन भने यास्त्रिना नाणदंसणचरित्तबोहिलाभसंपन्ने ज्ञानदर्शनचरित्रबोधिलाभ- जोषिला मा सम्पन्न व्यक्ति भोक्ष-प्रति अथवा वैमानि य णं जीवे अंतकिरियं सम्पन्नश्चजीवोऽन्तक्रियां कल्प- वोमा उत्पन्नथवा योग्य माराधना छ. कप्पविमाणोववत्तिगं आराहणं विमानोपपत्तिकामाराधनामाराआराहेइ । धयति। १६.कालपडिलेहणयाए णं भंते ! जीवे किं जणयइ ? कालपडिले हणयाए णं नाणावरणिज्जं कम खवेइ॥ कालप्रतिलेखनेन भदन्त ! जीवः किं जनयति? कालप्रतिलेखनेन ज्ञाना- वरणीयं कर्म क्षपयति ॥ ભંતે ! કાલ-પ્રતિલેખના (સ્વાધ્યાય વગેરેને યોગ્ય સમયનું જ્ઞાન કરવું) વડે જીવ શું પ્રાપ્ત કરે છે? -प्रतिसपना ३ ते शानाव२४ीय भने क्षी . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005116
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 02 Uttarajjhayanani Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages532
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy