________________
હરિકેશીય
૩૨૭.
અધ્યયન ૧૨: શ્લોક ૩૧-૩૮
३१.बालेहि मूढेहि अयाणएहिं बालैमूंढरज्ञकैः
जं हीलिया तस्स खमाहभंते!। यद् होलितास्तत्क्षमस्व भदन्त !। महप्यसाया इसिणो हवंति महाप्रसादा ऋषयो भवन्ति न हु मुणी कोवपरा हवंति ॥ न खलु मुनयः कोपपरा भवन्ति।
૩૧.ભંતે ! મૂઢ બાળકોએ અજ્ઞાનવશ આપનું જે અપમાન
કર્યું, તેમને આપ ક્ષમા કરો. ઋષિઓ મહા કૃપાળુ હોય छ.मुनिमो ५४२ता नथी.'
३२.पुचि च इण्हिच अणागयं च पूर्व चेदानीं चानागतं च
मणप्पदोसो न मे अस्थि कोइ। मन:प्रदोषो न मेऽस्ति कोऽपि । जक्खा हु वेयावडियं करेंति यक्षाः खलु वैयापृत्यं कुर्वन्ति तम्हा हु एए निहया कुमारा ॥ तस्मात् खलु एते निहता: कुमाराः ।।
३२.(मुनि-) भासमानमा प्रदेष पसखा पानतो,
અત્યારે પણ નથી અને આગળ પણ નહિ હોય. પરંતુ પક્ષો મારી વૈયાપત્ય (ચાકરી) કરી રહ્યા છે. એટલા भाटे २१ मारीने मार५.यो.'
३३. अत्थं च धम्मंच वियाणमाणा अर्थं च धर्मं च विजानन्तः
तुब्भे न वि कुप्पह भूइपन्ना। यूयं नापि कुष्यथ भूतिप्रज्ञाः । तुब्भं तु पाए सरणं उवेमो युष्माकं तु पादौ शरणमुपेम: समागया सव्वजणेण अम्हे॥ समागताः सर्वजनेन वयम् ।।
33.(सोमव-) अर्थ ०२मने धर्भन नार भूतिप्रश
(મંગલ-પ્રજ્ઞા યુક્ત) આપ કોપ નથી કરતા. એટલા માટે અમે બધા મળીને આપના ચરણોમાં શરણ લઈ રહ્યા છીએ.
३४. अच्चे मु ते महाभाग ! अर्चयामस्ते महाभाग !
न ते किंचि न अच्चिमो। न ते किंचिन्नार्चयामः । भुजाहि सालिमं कूरं भुइक्ष्व शालिमत् कूर नाणावंजणसंजुयं ॥ नानाव्यञ्जनसंयुतम् ॥
૩૪.મહાભાગ! અમે આપની અર્ચના કરીએ છીએ. આપનું
કંઈ પણ એવું નથી કે જેની અમે અર્ચના ન કરીએ. આપ વિવિધ વ્યંજનોથી યુક્ત શાલિ-ચોખામાંથી બનેલ ભોજન લઈને આરોગો.
३५. इमं च मे अस्थि पभूयमन्नं इदं च मेऽस्ति प्रभूतमन्नं
तं भुंजसु अम्ह अणुग्गहट्ठा। तद् भुक्ष्वास्माकमनुग्रहार्थम् । बाढं ति पडिच्छइ भत्तपाणं बाढमिति प्रतीच्छति भक्तपानं मासस्स ऊ पारणए महप्पा ॥ मासस्य तु पारणके महात्मा ।
૩૫. મારે ત્યાં પુષ્કળ ભોજન તૈયાર છે. અમને અનુગૃહીત
કરવા માટે આપ કંઈક ખાઓ. મહાત્મા હરિકેશલે ‘હા’ કહી અને એક માસની તપસ્યાનું પારણું કરવા માટે ભોજન-પાન ગ્રહણ કર્યું.
३६.तहियं गंधोदयपुप्फवासं तस्मिन् गन्धोदकपुष्पवर्षः
दिव्वा तर्हि वसुहारा य वडा। दिव्या तस्मिन् वसुधारा च वृष्टा। पहयाओ दुंदुहीओ सुरेहि प्रहता दुन्दुभयः सुरैः आगासे अहो दाणं च घटुं॥ आकाशेऽहोदानं च घुष्टम् ॥
૩૬ દેવોએ ત્યાં સુગંધિત જળ, પુખ અને દિવ્ય ધનની વર્ષા
श. साशमा भिडीसने 'मसोहान' (आश्चरी हान)-गवी घोषः। .
३७. सक्खं खु दीसइ तवोविसेसो साक्षात् खलु दृश्यते तपोविशेषः
न दीसइ जाइविसेस कोई। न दृश्यते जातिविशेषः कोऽपि । सोवागपुत्ते हरिएससाहू श्वपाकपुत्र हरिकेशसाधुं जस्सेरिसा इडि महाणुभागा॥ यस्येदृशी ऋद्धिर्महानुभागा ॥
3७. प्रत्यक्ष तपनो भलि.म. २६यो छ, तिनो
કોઈ મહિમા નથી. જેમની ઋદ્ધિ આવી મહાન (અચિંત્ય શક્તિસંપન્ન) છે તે હરિકેશમુનિ ચાંડાળના पुत्र छ.
३८.किं माहणा ! जोइसमारभंता किं ब्राह्मणा! ज्योतिः समारभमाणा!
उदएण सोहिंबहिया विमग्गा?। उदकेन शुद्धि बाह्यां विमार्गयथ । जं मग्गहा बाहिरियं विसोहिं यद् मार्गयथ बाह्यां विशुद्धि न तं सुदिटुं कुसला वयंति ॥ न तत् सुदृष्टं कुशला वदन्ति ॥
3८.(मुनि-) 'प्रायो! भनिनोसमारंभ (41) ४२ती
वेणा तमे मा (पीथी) शुद्धिनी भांग કરી રહ્યા છો ? જે બાહ્ય શુદ્ધિની તમે માંગણી કરી રહ્યા છો તેને કુશળ લોકો સુદષ્ટ (સમ્યગદર્શન) નથી उहेत.१४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org