SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २ प्राचीन जैन लेखसंग्रहे सन्नन्दनो दातृसुरद्रुमश्च तुंगः सुवर्णोऽपि विहारसारः । जिनेश्वरस्नात्र पवित्रभूमिः श्रीचित्रकूटः सुरशैलतुल्यः || ३ || विशालसालक्षितिलोचनाभो रम्यो नृणां लोचनचित्रकारी | विचित्रकूटो गिरिचित्रकूटो लोकस्तु यत्राखिलकूटमुक्तः ॥ ४ ॥ तत्र श्रीकुम्भराजोऽभूत्कुम्भोद्भवनिभो नृपः । वैरिवर्गः समुद्रो हि येन पीतः क्षणात् क्षितौ ॥ ५ ॥ [त]त्पुत्रो राजमोऽभूद्राज्ञां मल्ल इवोत्कटः । सुतः संग्रामसिंहोऽस्य संग्रामविजयी नृपः ॥ ६ ॥ तत्पट्टभूषणमणिः सिंहेन्द्रवत्पराक्रमी । रत्नसिंहोऽधुना राजा राजलक्ष्म्या विराजते ॥ ७ ॥ इतश्च गोपाहगिरौ गरिष्ठः श्रीप भट्टीप्रतिबोधितश्च । श्री आमराजोऽजनि तस्य पत्नी काचित्वभूव व्यवहारिपुत्री ॥ ८ ॥ तत्कुक्षिजाताः किलराजकोष्ठागाराद्वगोत्रे सुकृतैकपात्रे | श्री ओशवंशे विशदे विशाले तस्यान्वये मी पुरुषाः प्रसिद्धाः ॥ ९ ॥ श्रीस रणदेवनामा तत्पुत्रो रामदेवनामाभूत | लक्ष्मी सिंहः पुत्रो (त्रम् ) तत्पुत्रो भुवनपालाख्यः ॥ १० ॥ Jain Education International ७४ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy