________________
लेखाङ्कः-१ । श्रीभोजराजपुत्रो....... रसिंहाख्य एव तत्पुत्रः ।
ताकस्तत्पुत्रो नरसिंहस्तत्सु............... ॥ ११ ॥ तत्पुत्रस्तोलाख्यः पत्नी तस्याः (स्य) प्रभूतकुलजाता। तारादेऽपरनाम्नी लीलू पुण्यप्रभापूर्णा ॥ १२ ॥ तत्कुक्षिसमुद्भुताः प[ । पुत्रा [:] कल्पपादपाकाराः। [धर्मा ] नुष्ठानपराः श्रीव (म)न्तः श्रीकृतोऽन्येषाम् ॥१॥ प्रथमोर [त्ना ख्यसुतः सम्यक्त्वोद्योतकारकः कामम् । श्रीचित्रकूटनगरे प्रासादः [ कारितो ] येन ॥ १४ ॥ तस्यास्ति कोमला कल्पवल्लीव विशदा सदा। भार्या रजमलदेवी पुत्र [:) श्रीरंगनामाऽसौ॥१५॥ भ्राताऽन्यः पोमाः पतिभक्ता दानशीलगुणयुक्ता। पद्मा-पाटमदेव्यौ पुत्रौ माणिक्य-हीराद्वौ ॥१६॥ बंधुर्गणस्तृतीयभार्या गुणरत्नराशिविख्याता।
गडरा-गारतदेव्यौ पुत्रो देवाभिधो ज्ञेयः ॥ १७ ।। तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता । देवल-[]रमदेव्यौ पुत्रः कोल्हाभिधो ज्ञेयः ॥ १८ ॥ भ्रातान्यो भोजाख्यः भार्या तस्यास्ति सकलगुणयुक्ता । भावल-हर्षमदेव्यौ पुत्रः श्रीमण्ड नो जीयात् ॥ १९ ॥
सदा सदाचारविचारचारु__ चातुर्यधैर्यादिगुणैः प्रयुक्तः । श्रीकर्मराजो भगिनी च तेषाम्
जीयात्सदा सूहविनामधे [ या ] ॥ २० ॥ कर्माख्यभार्या प्रथमा कपूर
देवी पुनः कामल दे द्वितीया ।
૭પ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org