SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अर्हम् । प्राचीन जैनलेखसंग्रहः । श्रीशत्रुञ्जयपर्वतस्थजिनमन्दिरगत - शिलापट्टप्रतिमापादुकादिप्रशस्तिलेखाः । RSRSRD ( १ ) ॥ ॐ ॥ स्वस्ति श्रीगुर्जर धरित्र्यां पातसाह श्रीमहिमूदपट्टप्रभाकरपातशाहश्रीमदा फरसाहपट्टोद्योतकारकपातसाह श्रीश्री श्रीश्रीश्री बाह दर साहविजयराज्ये । संवत् १५८७ वर्षे राज्यव्यापारधुरंधरपानश्रीमझादषानव्यापारे श्रीशत्रुञ्जयगिरौ श्रीचि - कूटवास्तव्य दो० करमाकृत - सप्तमोद्धारसक्ता प्रशस्ति लिख्यते ॥ स्वस्ति श्रीसौख्यदो जीयाद युगादिजिननायकः । केवलज्ञानविमलो विमलाचलमण्डनः ॥ १ ॥ श्रीमदपाटे प्रकटप्रभावे भावेन भव्ये भुवनप्रसिद्धे । श्री चित्रकूटो मुकुटोपमानो विराजमानोऽस्ति समस्तलक्ष्म्या | २ || Jain Education International 93 For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy