________________
प्राचीनजनलेखसंग्रहे (16) हाव भिराजमार्गाः ॥ उत्तगहा जिनशुभ्रगेहा: ॥ पुं
भिर्धनाढ्यैश्च तथा गुणाहयै ॥ रहम्मदाबाद इ(17) तीह दंगः ॥ १२ ॥ तस्मिन् वाणिज्यस्त गां ॥ मुख्या
वहधिनायकः ।। संघशः श्रीहटीसिंहो जातः-. (12) पूर्वोपर्णितः ।। १३ ॥ शीलवती च गुणवती ॥ तस्य प्रः
थमा हि रुक्मणी भार्या ॥ हरकुमारिका चान्या (19) ॥ पुत्रो जयसिंह इति नामा ॥ १४ ॥ गीसिंह गते स्वर्ग
पत्नी हरकुमारिका ॥ भर्नु क्यः क्रियां सर्वो ॥ (20) चके पूर्वोपवर्णिताम् ॥ १५॥ स्त्रीजातावपि संजाता ॥
धन्या हरकुमारिका । पुरुपैः कतुंमशक्यं यत् ॥ (21) तत्कार्य साधितं तया ॥ १६ ॥ कुंकुमार्चितपत्रानि ॥
लिखितानि पुरे पुरे ॥ आगच्छंतु कृपां कृत्वा ॥ दर्श(22) नार्थ ममांगणे ॥ १७ ॥ तत्पर्णमाकर्ण्य च दूतवाक्यं ॥
चतुर्विधा हर्षभरास्तु संघाः ॥ अहम्मदाबादपुरो(23) पकंठे प्राप्ताः प्रतिष्ठत्सवमेव द्रष्टुं ॥ १८ ॥ आचार्याः
संघमुख्याश्च ॥ संधैः सह समागताः चतुले ।(4) क्षमिता मां ॥ मिलिता बहुदेशजाः ।। १९ ॥ चैत्यविवं
प्रतिष्ठासु ॥ वानरूपेषु सघमिणाम् ॥ सेवासु- . (25) सूरिसाधूनां ।। बहु वित्तव्ययं कृतम् ॥ २० ॥ श्रीविक्रमा
सरदः ।। प्रमितेसु वर्षे १९०३ एकोनविंश
४०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org