SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ प्राचीनजनलेखसंग्रहे (16) हाव भिराजमार्गाः ॥ उत्तगहा जिनशुभ्रगेहा: ॥ पुं भिर्धनाढ्यैश्च तथा गुणाहयै ॥ रहम्मदाबाद इ(17) तीह दंगः ॥ १२ ॥ तस्मिन् वाणिज्यस्त गां ॥ मुख्या वहधिनायकः ।। संघशः श्रीहटीसिंहो जातः-. (12) पूर्वोपर्णितः ।। १३ ॥ शीलवती च गुणवती ॥ तस्य प्रः थमा हि रुक्मणी भार्या ॥ हरकुमारिका चान्या (19) ॥ पुत्रो जयसिंह इति नामा ॥ १४ ॥ गीसिंह गते स्वर्ग पत्नी हरकुमारिका ॥ भर्नु क्यः क्रियां सर्वो ॥ (20) चके पूर्वोपवर्णिताम् ॥ १५॥ स्त्रीजातावपि संजाता ॥ धन्या हरकुमारिका । पुरुपैः कतुंमशक्यं यत् ॥ (21) तत्कार्य साधितं तया ॥ १६ ॥ कुंकुमार्चितपत्रानि ॥ लिखितानि पुरे पुरे ॥ आगच्छंतु कृपां कृत्वा ॥ दर्श(22) नार्थ ममांगणे ॥ १७ ॥ तत्पर्णमाकर्ण्य च दूतवाक्यं ॥ चतुर्विधा हर्षभरास्तु संघाः ॥ अहम्मदाबादपुरो(23) पकंठे प्राप्ताः प्रतिष्ठत्सवमेव द्रष्टुं ॥ १८ ॥ आचार्याः संघमुख्याश्च ॥ संधैः सह समागताः चतुले ।(4) क्षमिता मां ॥ मिलिता बहुदेशजाः ।। १९ ॥ चैत्यविवं प्रतिष्ठासु ॥ वानरूपेषु सघमिणाम् ॥ सेवासु- . (25) सूरिसाधूनां ।। बहु वित्तव्ययं कृतम् ॥ २० ॥ श्रीविक्रमा सरदः ।। प्रमितेसु वर्षे १९०३ एकोनविंश ४०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy