________________
३३३
लेखाक: ५५६ । (6) श्रीहठीसिंहनामा ॥ भाग्येनैवोपानितं द्रव्यदं ॥ भुक्तं
दरा स्वीयहस्तेन तेन ॥ ५॥ अहम्मदावा(1) दपुरोपकंठे । दिश्युत्तरस्यां कृतवाटिकायां ॥ यत्कारित
श्रीजिनविंबदं ॥ जिनेंद्रचैत्यं तु मह(8) नवीनं ॥६॥ द्वापंचाशदैवत ।। कुलिकामंडितं त्रिभूमिक
रम्यं ॥ मंडपयुगेन सचिरं ॥ त्रिशिखरं का- . (9) रितं स्ववित्तैः ॥ ७॥ तस्मिन् जिनपिंधानां ॥ प्रासादानां
तथा सुप्रतिष्टा ॥ इह कारिता कृतैपा ॥ श्रीशा(10) तिसागरसूरिभिश्च ॥ ८॥ जातोयं गुर्जरदेशे ॥ तस्माद्
जरवणनम् ॥ क्रियते बुद्धियोगेन । बुद्धि(11) मद्भिविभाव्यर्ताम् ॥ ९॥ सान्निध्ये तीर्थराजो विमलगि
रिवरो यस्य चैवोज्जयंत ॥ स्तारंगस्तंभना(12) ख्यो गवडिपुरभवो यत्र संखेश्वरश्च ॥ यत्संधौ संस्थितोयं
चिततगिरिवरो योऽर्बुदाख्यः सुधामा । अन्ये (13) नेकेपि तीर्था वरमुवि नगरे यत्र देशे प्रसिद्धाः ॥ १० ॥
श्राद्धाः कुर्वति यश्मिन् जिनवरसुवने भक्ति
(14) मुद्योतकीं ॥ पूनां स्नात्रं च मात्रां विरचति तृकुलो
भक्तिभावाद चित्तः ॥ अहमोक्तागमानां श्रवण(15) मनुदिनंयात्रादानादिधाः सौंदर्ये कोपि देशो न
भवति सदृशो गुर्जरणेह लक्ष्म्या ॥ ११ ॥ विस्तीर्णह
૪૦૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org