SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ प्राचीननलेखसंग्रहे (५५४ ) संवत् १३३१ वर्षे वैशाखसुदि ९ सोमे श्रीषडेरकगच्छे श्रीयशोभद्रसूरिसंताने संघवी साढलेन समस्त कुटुंब श्रेयोर्थ श्रीकपर्दियक्षः कारापितः प्रतिष्ठितः श्रीशालिसूरिभिः ।। (५५५) .......माघशुदि १३ श्रीकोरंटकीयगच्छे नन्नाचार्य संताने चैत्ये श्रीकक्कसूरीणां शिष्येण पं०............ ( ५५६ ) (1) || एर्द०॥ श्रीमदर्दते नमः । स्वस्ति श्रीमज्जिनं नत्वा ॥ प्रणम्य स्वगुरुं मुदा ॥ श्रीधर्मनाथचैत्यस्य । प्रश (2) स्तिय॑ते घरा ॥ ॥ अहम्मदाबादपुरे ॥ श्रीकंपिनी अं गरिजबहादुरः ।। राज्यं करोति विधिना ।। मर्यादा (8) पालने निपुणः ॥२॥ तद्राज्ये वास्तव्यो । गुरुशाख उक्केशवंशजातश्च ॥ जीवदयाधर्मार्थी ।। साहः श्रीनि (4) हालचंद्रश्च ॥३॥ तत्पुत्रः श्रीसाहपुस्सालचंद्र ॥ स्तत्प त्नी श्रीमाणकी धर्मकनी । तत्पुत्रः श्रीकेसरी (5) सिंहनामा ॥ तद्भार्या श्रीनाम्नी प्रसिद्धा॥ ४ ॥ तस्याः कुक्षेः रत्नतुल्यः प्रजातः ।। श्रेष्ठी साहा-- ४०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy