________________
.
.
.
लेखाङ्कः-५५१-२५२-५५३। (3) ॥ग भा० भिना श्रे० धीणाकेन मातृपितृश्रेयोर्य जिन
युगलं कारापितं ॥ म० मडाइडीय श्रीचक्रेश्वरमूरि(4) संताने श्रीसोमप्रभमूरिशिष्यश्रीवर्दमानमूरिभिः). प्रतिष्ठितं ॥ छ॥
( ५५१ ) (1) ई० ॥ संवत् १३०५ वर्षे आषाढवदि ७ शुक्रे सा०
वर्दमानसुत सा• लोहदेव सुत० सा.. (2) आसधर तथा सा. येहड सुत सा. भुवनचंद्र
पदचंद्रैः समस्तकुटुंबश्रेयोथै श्रीअजितनाथवि कारितं ।
मतिष्ठितं वादींद्रश्री( 3 ) धर्मघोषमरिपट्टप्रतिष्ठितश्रीदेवेंद्रमूरिक्रमायातश्रीजिनचंद्रपरिशिष्यः श्रीभुवनचंद्रसूरिभिः ॥१॥
(५५२) संवत १२७४ वर्षे फालाणशदि ५ गुरौ श्री कोरंटकीयगच्छे श्रीककसूरिशिष्य सर्वदेवसूरीणां मूर्तिः ओसपुत्र रा० आंवड संघातिना कारिता श्रीककपरिभिः प्रतिष्ठिता मंगलं भवतु संघस्य ।
(५५३) संवत् १३१५ (१) वर्षे वैशाखवादि ७ गुरौ (१) श्रीमदुकेशगच्छे श्रीसिद्धाचार्यसंताने श्रीवरदेवसुत शभचंद्रेण श्रीसिद्धसूरीणां मूर्तिः कारिता। श्रीककसूरि[भिः] प्रतिष्ठिता।
४०3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org