SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ लेखाइः ५५६ । (26) तिशताधिके तृतीये । शाके तु सप्तदशसंख्य १७६८ शताधिकेष्ट ॥ षष्टिप्रवर्तनमते समये सुशी(27) ले ॥ २१ ॥ माघे मासे शुक्लपक्षे॥ पष्ठची च भृगुवासरं ।। कतमाडंबरेणव ॥ जलयात्रामहोत्सवं ।। २२ ॥ ए(28) वं क्रमेण सतम्यां ।। विहितं कुंभस्थापनं ।। अष्टम्यां च नवम्यां तु ॥ नंद्यावर्तस्य पूजनं ॥ २३ ।। दशम्यां ग्रह(i) दिग्पाल | क्षेत्रपालादिपूजनं ॥ विंशतिस्थानपूना च ॥ एकादश्यां तिथौ कृता ।। २४ ।। द्वादश्यां च - (30) तं श्राद्धः ॥ सिद्धचक्रादिपूजनं ॥ त्रयोदश्यां विरचितं ॥ च्यवनस्य महोत्सवं ॥ २५ ॥ चतुर्दश्यां जन्मभावो ॥ (31) दिगकुमारिभिरीरितं ॥ पूर्णिमायां कृतं मेरा ॥ विद्रायः स्नातकर्म च ॥ २६ ॥ माधे कृष्गे प्रतिपदि ॥ कृतं चंद्रे च(32) वासरे। अष्टादशाभिषेकंतु ॥ द्वितीयायामथापरम् ॥२७॥ उत्सवं पाठशालायां ॥ गमनस्य कृतं वरं (33) ॥ तृतीयायां कृतं सद्भि ॥ विवाहस्योत्सवं वरं ॥ २८ ॥ दीक्षोत्सवं चतुर्थी च ॥ पंचम्यां भृगुवासरे ॥ वृषलग्ने (34) व विद्यानां नेत्रोम्मिलनकं कृतं ॥२९॥ षष्टीतो दशमी यावत् ।। कलशध्वजदंडयो ।। प्रासादानां प्रतिष्ठा(35) च । महोत्सवैः कृता वरा ॥३०॥ एकादश्यां गुरुदिने। विवानांप प्रशनं ।। स्थापना च कता चैत्ये ।। पा ४03 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy