SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ लेखात ५३७-५३९ । ३२५ टोकरभा० दया सुत बाधा भा० पार्वती पुत्ररत्न सा० पु० (8) रत्नपाल भार्या हंसाई ताभ्यां स्वपुण्याय श्री शान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीबइत्खरगच्छे श्रीजिनसिंहपूर यस्तत्पट्टालंकारश्रीजिनचंद्रसूरिभिः ॥ ह्रीँ ॥ ( ५३७ ) सं० १३५६ ज्येष्ठ शुदि १५ शुक्रे उ० छाडा व्यवल्ह (१) तथा ठ० कुमारदेवीमूर्तिसमं कारिता प्रतिष्ठिता च । ( ५३८ ) संवत् १६८१ वर्षे ज्येष्ठवदि ९ गुरुवासरे श्री अहम्मदपु - वास्तव्यवृद्धशाखीयडी सावालज्ञातीय सा० वीरा भार्या बाई सुडदे पुत्रेण सा० वर्धमान बाई बइजल पुत्र सा० लजी प्रमुख कुटुंबयुतेन स्वश्रेयोऽर्थं सपरिकरं श्रीशांतिनाथबिंबं कारितं सा० श्रीशांतिदासप्रतिष्ठायां प्रतिष्ठापितं प्रतिष्ठितं च तपागच्छे भ० श्रीविजयदेवसूरिवार के महोपाध्याय श्रीविवेक हर्षगणीनामनुशिष्य महोपाध्यायश्रत्रिमुक्तिसागरगणिभिः श्रियेस्तु || शुभं भवतु || downict Jain Education International ( ५३९ ) ॥ सं० । १८५४ माघवदि ५ भौमे । श्रीविजयानंदसूरिगच्छे बारेजानगरवास्तव्यश्री श्रीमालि ज्ञातीयवृद्धशाखीयसा । नानचंद सीवचंद नाम्ना पार्श्वनाथबिंबं का । श्रीविजयलक्ष्मी सूरिगच्छे प्रतिष्ठितं । ............. ૩૯૭ - For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy