________________
प्राचीन जैन लेखसंग्रहे
( ५४० )
( 1 ) ॥ ५० ॥ श्रीगणेशाय नमः || स्वस्ति श्री मज्जिनेन्द्राय सिद्धाय परमात्मने । धर्मतत्त्वप्रकाशाय ऋषभाय नमो नमः || संवत् १७३२ वर्षे शाके १५८७ प्रवर्तमाने । वैशाखशुक्ल सप्तम्यां । गुरौ पुष्यनक्ष
३२६
( 2 ) त्रे | श्रीमदपाटदेशे | श्रीवृहत्तटाके श्रचि (चि)त्रकोटपतिसीसोदीयामोत्रे महाराणा श्री जगतसिंहजी तद्वशोद्धरणधीर महाराजाधिराज महाराणाश्रीराजसिंहजी विजयराज्ये । श्रीबृहत् ओसवालज्ञातीय
( 3 ) सीसोदीयागोत्रे सुरपुसधा ( १ ) वंशे संघवी श्रीतेजाजी तद्भार्या नायकदे तत्पुत्र सं० श्रीगजूजी तद्भार्या गौरीदे तत्पुत्र सं० राजाजी तद्भार्या रयणदे तयोः पुत्राश्चत्वारः प्रथमपुत्र सं० श्रीउदाजी तद्भार्या मालवदे तत्पुत्र सं० श्री सुंदरदासजी
( 4 ) तद्भार्या सोभागदे अमृतदेतद्रातृ सं० सिंघजी तद्भा० साहिवदे तत्पुत्र ऋषभदासजी द्वि० भा० सुहागद सं० राजाजी द्वितीय पुत्र सं० डुदाजी तद्भार्ये दामद जगरूपदे तत्पुत्र सं० वपूजी तद्भार्ये पारमदे बहुरंगदे सं० राजाजी तृतीय
(5) पुत्र सं० देदाजी तद्भार्या सिंहरदे कर्मारदे पुत्र सुरताणजी तद्भार्या सुणारमदे । सं० राजाजी चतुर्थपुत्र सं० दयालदासजी तद्भार्ये सूर्यदे पाटमदे पुत्र सांवल
Jain Education International
३८८
For Private & Personal Use Only
www.jainelibrary.org