SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३२४ प्राचीनजैनलेखसंग्रह मरवाई सुत दो० संतोषीकेन भार्या सहजलदे प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीऋषभदेवपरिकरः कारितः प्रतिष्ठितश्च तपागच्छे भट्टारकपुरंदरभट्टारकरीहीरविजयसूरीश्वरशिष्यभट्टारकश्रीविजयसेनसूरीश्वरपट्टालंकारहारानुकाारभट्टारकमभुभट्टारकश्रीविजयसेनसूरिभिरितिभद्रम् ॥ ( ५३३ ) अथ शुभं संवत्सरे संवत् १७७८ वर्षे मासोत्तमश्रीभाद्रपदमासे शुक्लपक्षे ८ तिथौ रविवासरे श्रीपूज्यश्रीपासचंद्रसूरिजीनाछत्रवधयंत्रभट्टारकश्रीनेमिचंद्रमूरिजीविजयराज्ये श्रीअणहिलपुरपत्तने समस्तश्रीसंघेन मंगलार्थ कारापिताः श्रीरस्तुः॥ २॥ ( ५३४ ) श्रीपार्श्वनाथ भीडभंजनजी संवत् १८४४ वैशाख सु० १० गुरौ श्रीबारेजावास्तव्यसमस्तसंधेन कारिता श्रीविजयलक्ष्मी सूरिभिः प्र०। ( ५३५) संवत् १८८१ ना वैखाखसुदि ६ रवौ अजितनाथ (6) प्रतिष्ठित (1) भट्टारकश्रीआणंदसोमसूरिभिः तपागच्छे । ( ५३६ ) संवत् १६६१ अलाइ ५० वर्षे श्रीअकब्बरविजयिराज्ये वैशाखवदि ११ शुक्रे ओसवालज्ञातायनवलक्खागोत्रे सा० ૩૯૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy