________________
३२४
प्राचीनजैनलेखसंग्रह मरवाई सुत दो० संतोषीकेन भार्या सहजलदे प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीऋषभदेवपरिकरः कारितः प्रतिष्ठितश्च तपागच्छे भट्टारकपुरंदरभट्टारकरीहीरविजयसूरीश्वरशिष्यभट्टारकश्रीविजयसेनसूरीश्वरपट्टालंकारहारानुकाारभट्टारकमभुभट्टारकश्रीविजयसेनसूरिभिरितिभद्रम् ॥
( ५३३ )
अथ शुभं संवत्सरे संवत् १७७८ वर्षे मासोत्तमश्रीभाद्रपदमासे शुक्लपक्षे ८ तिथौ रविवासरे श्रीपूज्यश्रीपासचंद्रसूरिजीनाछत्रवधयंत्रभट्टारकश्रीनेमिचंद्रमूरिजीविजयराज्ये श्रीअणहिलपुरपत्तने समस्तश्रीसंघेन मंगलार्थ कारापिताः श्रीरस्तुः॥ २॥
( ५३४ ) श्रीपार्श्वनाथ भीडभंजनजी संवत् १८४४ वैशाख सु० १० गुरौ श्रीबारेजावास्तव्यसमस्तसंधेन कारिता श्रीविजयलक्ष्मी सूरिभिः प्र०।
( ५३५)
संवत् १८८१ ना वैखाखसुदि ६ रवौ अजितनाथ (6) प्रतिष्ठित (1) भट्टारकश्रीआणंदसोमसूरिभिः तपागच्छे ।
( ५३६ ) संवत् १६६१ अलाइ ५० वर्षे श्रीअकब्बरविजयिराज्ये वैशाखवदि ११ शुक्रे ओसवालज्ञातायनवलक्खागोत्रे सा०
૩૯૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org