________________
लेखाङ्क ५२८-९३२
( ५२७ )
बायडीयगच्छे श्रीऊजिल उपाध्याय पं० हेमगणि
... नमितं ।
( ५२८ )
सं० १३७३ जेठशुदि १२ सोमे समस्तयुवराज ( १ ) पाटकसंघेन सैद्धान्तिक श्री विनय चंद्रसूरीणां मूर्तिः कारिता प्रतिष्ठिता श्रीशुभचंद्रसूरिभिः । भद्रमस्तु ।
३२३
( ५२९ )
• अमरादे पुत्र से० कल्याणजी नामना तपाभट्टारकश्रीविजयदेवसूरीश पट्टप्रभाकर भट्टारकःश्रीविजयसिंहसूरीणां मूर्तिः
********
( ५३० )
संवत् १२९४ वर्षे श्री --- गच्छे श्रीसिद्धिसागरस्य संताने श्रीसिद्धसेनसूरिपट्टे श्रीदेवभद्रसूरीणां मूर्तिः श्रीमलयचंद्रसूरिशिष्य श्री शील............कारिता प्र०
( ५३१ )
संवत् १४३३ वर्षे आषाढसुदि १० बुधे श्रीनाथकीयगच्छे श्रीसिद्धसेन सूरिगुरोर्मूर्तिः श्रीधर्मेश्वरसूरिभिः कारापिता शुभं ।
Jain Education International
( ५३२ )
संवत् १६७३ वर्षे पोषकृष्णपंचमी शुक्रे श्रीपत्तननगर वास्तव्येन बृहत्शाखायां श्राम कयज्ञावाय दो० धनजी भार्याऽ-
૩૯૫
For Private & Personal Use Only
www.jainelibrary.org