________________
३२२
प्राचीनजैनलेखसंग्रहे
सन्ताने श्रीभाषदेवाचार्यगच्छे श्रीविजयसिंहमूरि पट्टालंकार श्रीवीरसूरीणां मूर्तिः श्रीजिनदेवसूरिभिः प्र०
( ५२२ ) संवत् १३६१ फाल्गुणशुदि ३ गुरुवारे अद्येह श्रीसरस्वती........श्रीमचन्द्रकुले........वंसा(१)चार्य श्रीवर्द्धमानसंताने साध्वी मलयसुंदरी शिष्यणी बाई सुहब आत्मश्रेयसे श्रीअंबिकादेवीमूर्तिः कारापिता श्रीसोमसूरिशिष्यैः श्रीभावदेवमूरिभिः प्रतिष्ठिता ॥ छ ।
( ५२३ ) संवत् १३४९ चैत्रवदि ६ शनी श्रीवायटीयगच्छे श्रीजि. नदत्तसूरिशिष्यपंडितश्रीअमरचंद्रमूर्तिः पं. महेंद्रशिष्यमदनचंद्राख्या(ख्येन) कारिता शिवमस्तु ।
( ५२४ ) संवत् १३३४ वैशाखवदि ५ श्रीजिनदत्तसूरिमूर्तिः श्रीजिनेश्वरसूरिशिष्यश्रीजिनप्रबोधनसूरि .........
(५२५ ) श्रे० जयता ।....संवत् १३३० वर्षे वैशाखसुदि १४ बुधे श्रीरामणवसहीचैत्ये श्रीमाली....
( ५२६ ) वायडीयगच्छे श्रीनेमिचंद्र उपाध्याय पं०........
3८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org