________________
३१८
प्राचीनजैनलेखसंग्रहे
(1) एर्द।। संवत् १६६४ वर्षे फाल्गुनशु० ८ शनौ पत्तन
वास्तव्य वृद्धशाखीय प्राग्वाटज्ञातीय दोसी शंकर भा० वा(2) हलीनाम्न्या भ्रातृव्य दो० श्रीवंत भा० अजाईसुत
लालजी सुत रतनजी प्रमुखकुटुंबयुतया स्वश्रेयो(8) थे तपागच्छाधिराजश्रीहीराविजयसूरिश्वरपट्टप्रभावकहा
रक श्रीश्री(4) श्रीविजयसेनसूरिषहपूर्वाचलसहस्रकरानुकारिशीलादिगु
जगणालं(5) कृतगात्र भट्टारकपुरंदरसंपतिविजयमानयुवराजपदधारका.
चार्य(6) श्री५श्रीविजयदेवसूरीश्वराणां मूर्तिः कारिता प्रतिष्ठापिता
च गीतार्थैः । (7) म० अवजी प्रमुखसंघभट्टारकण वंद्यमाना चिरं जीया
दिति भद्रम् ॥
(1) एई०॥ संवत १७०९ वर्षे फाल्गुनशुदितृतीयायां
रविवारे तपागच्छाधिरा--
(2) जभट्टारकश्री५श्रीहीरविजयसूारिपट्टालंकारभट्टारकपातिसा
हश्रीजहांगीर
उ८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org