SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ की। लेखाङ्कः-५०९-१२ ३१७ (5) प्रवर्तनश्रीशत्रुजयादिकरमोचनादिविदितयशसां लुपाकमतेश ऋ० मेघजीनाम्नो दत्तदीक्षाणां भट्टारक(6) श्रीहीरविजयसारिणां मूर्तिः का० प्र० च तत्पट्टालंकार कारिभिः पातिसाह श्रीअकबरसभालन्धजयवादम(1) नोहारिभिः गोषभमहिषीमहिषवधमृतधनादानबंदिग्रहण निवारकफरमानधारिभिः भट्टारकश्री ६ (8) श्रीविजयसेनमूरिभिः महोपाध्यायश्रीसोमविजयगणि परिवृतैः पत्तनादिमहं० अबजीप्रमुखसकलसंघन वंद्यमाना चिरंनन्दतात् ॥ (५१२) ( एर्द०॥ संवत् १६६४ वर्षे फाल्गुनशु० ८ शनौ पत्तन वास्तव्य वृद्धशाखीय प्राग्वाटज्ञातीय दोसी शंक(2) र भा० वाहलीनाम्न्या भ्रातृव्य दो० श्रीवंत भा० अजा ईसुत दो० लालजीसुत रतनजी प्र. (७) कुटुंबयुतया स्वश्रेयोर्थ तपागच्छाधिराजश्रीहीरविजय सूरिपट्टालंकारपातसा(4) हिश्रीअकब्बरसमालब्धजयवाद गावलावदमाहषीमहिष प्रमुखवधमृतस्था(5) दाननिवारकप्रतिबोधितानेकनरेशसंपतिविजयमान श्री विजयसेनसूरावराणां (6) मूर्तिः कारिता प्र• च तत्पट्टालंकारहारश्रीविजयदेवमू-- रिभिः । इति भद्रम् ॥ 3८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy