________________
३१६
प्राचीन जैन लेख संग्रहे.
देवसूरिशिष्य श्रीयशोदेवसूरिणां मूर्ति.... प्रतिष्ठिता श्रीशांतिसूरिभिः ।
( ५०९ )
एर्द० || संवत् १३४९ वर्षे चैत्रवदि ६ रखौ श्रीब्रह्माणगच्छे अरिष्टनेमिदेव जगत्यां श्रीमज्जगसूरिभिः स्वकीयगुरुभ्रातृपंडि० रत्नस्य मूर्तिः कारिता प्रतिष्ठिता च शुभं भवतु ॥
पं० जसचं० | पं० वयजा | पं० वीका |
( ५१० )
श्रीचा पोत्कटवंशोद्भव महाराजश्रीवनराजगुरु श्रीनागेन्द्रगच्छे श्री शीलगुणसूरिशिष्य श्रीदेव चंद्रसूरिमूर्तिः ।
.. कारापिता
**************
( ५११ )
(1) एर्द || सं० १६६२ वर्षे वैशाखसुदि १५ सोमे पचनवास्तव्य वृद्धशाखीय प्राग्वाटज्ञातीय दो० शंकर भा० बाहलीनाम्न्याः
(2) मुत दो० कुंअरजी भ्रातृव्य दो० श्रीवंत भा० अजाई सुत दो० लालजी पुत्र रतनजी प्रमुखयुतया स्वश्रेयोर्थम्
बृहत्तपा -
Jain Education International
(3) गच्छेश शीलादिगुणधारक भ० श्रीमविमलसूरिपट्टभूषण अ० श्री आणंद विमलसूरिपट्टप्रभाव -
(4) श्रीविजयदानसूरिपट्टालंकाराणां स्ववचोरंजितभीअकबरपातिसाहाविहित सर्वजीवाभयदान
३८८
For Private & Personal Use Only
www.jainelibrary.org