________________
लेखाङ्क ४९७ . ६००
३१३
९॥ सं० १३३१ वर्षे वैशाष सुदि १५ बुधे जाल्योधरगच्छे मोढवंशे श्रे० यशोपालसुत उ० पुनाकेन मातृसाव्हाण - श्रेयोर्थे विमलनाथविवं कारितं प्रतिष्ठितं श्ररिभिः ॥ ( ४९७ )
सं० १६६६ वर्षे पो० ० ८ रवौ श्रीशंखेश्वर पार्श्वनाथपरिकरः अहम्मदावाद वास्तव्य सा० जयतमाल भा० जीवादेसुतपुण्यपालकेन स्वश्रेयसे कारितः प्रतिष्ठित श्रीतपागच्छे भट्टारक श्रीहरिविजयसूरीश्वरपट्टोदया चलभासन भालुसनानभट्टारकश्रीविजयसेन सूरीश्वर निर्देशात् तत्शिष्य श्रीविजयदेवसूरिभिः श्रीमति राजनगरे | इति शुभम् ||
( ४९८ )
१२३८ वर्षे माघसुदि ३ शनौ श्री सोमप्रभसूरिभिर्जिनमातृपट्टिका प्रतिष्ठिता-भ्यां राजदेवारत्नाभ्यां
स्वमातुः .. श्रीसंघस्य ॥
******* A 3006
विंशतिपट्टसहितं ....
( ४९९ )
संवत् १३२६ वर्षे माघवदि २ खौ श्रीब्रह्माणच्छे श्रीश्रीमालज्ञातीय ... . सुतजाल्हाकेन श्रीनेमिनाथविंवं चतु......... प्रतिष्ठितं श्रीबुद्धिसागरसूरिभिः ।
**** OBY
(.५०० )
सं० १३२६ वर्षे माघवदि २ रवौ श्रीब्रह्माणाच्छे श्रीश्रीमालज्ञातीय.......... श्रेयोऽर्थं सुतजाल्हाकेन श्रीआदिनाथविंवं चतुर्विंशतिपट्टसहितं कारितं । प्रतिष्ठितं श्रीबुद्धिसागरसूरिभिः | मंगलमस्तु |
४०
Jain Education International
***
* C... 2006
.. कल्याणमस्तु
૩૮૫
For Private & Personal Use Only
www.jainelibrary.org