SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनले खसंग्रहे ( ४९४ ) र्द० ॥ सं० १३१० वर्षे चैत्रवदि १३ गुरौ सत्लक्षणपुर श्रीशांतिनाथ चैत्ये चाणावास्तव्य भां० ताहडसुतसिंघा केन पुत्र पद्मश्रेयोऽर्थ श्रीचन्द्रस्वामिर्विवं कारितं ॥ छ ॥ छ ॥ मंगलमस्तु ॥ ६१२. ( ४९५ ) सं० १३११ वर्षे चैल, वदि.. ग्वाज्ञातीय श्रे० सिंहेन श्री अजितनाथविवं कारितं ॥ ******** . बुधे मिलवास्तव्यश्रीमावयरसिंह भार्याजयतश्रेयोऽर्थं सुतजयत ( ४९६ ) १ सं० १३३० चैत्र वदि ७ शनौ सलषणपुरे श्रीशांतिनाथचैत्ये डीसावालज्ञातयिश्रे० सोभासुत उ० भीमसीह भार्या श्रे० श्रीजाल्हणसुता ठ० सूहवपुण्यार्थं सुत ठ० साजणसीहेन श्रीशीतलनाथविंवं कारितं प्रतिष्ठितं सूरिभिः || ( ४९७ ) सं० १३३० वर्षे चैत्र वदि ७ शनौ श्रीब्रह्माणगच्छे सलपणपुरे श्रीमालज्ञातीय श्रे० जसरा सुत देवधरथेयोऽयं भ्रातृझाजणेन श्रीसुविधिनाथविंवं कारितं प्रतिष्ठितं श्रीजज्जकसूरिभिः ॥ Jain Education International ( ४९८ ) ॥ ९ संवत् १३३४ वर्षे राध सुदि १० रवौ थीयारागच्छे सलपणपुरे श्रीसर्वदेवसूरि संताने श्रीश्रीमालज्ञातीय...........सुत लुणसीहकेन भगिनी श्रीसूहडयोsर्थ सुविधिनाथस्य परिकरकारितः विवं च कारितं ॥ भां ३८४ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy