SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१८४-४९३ । (४८९ ) संवत् १३४३ वर्षे श्रीउकेशज्ञातीय मातृलक्ष्मीश्रेयोऽर्थ मुतविजपाल तथा वीसलवी गांगाप्रभृतिभिः विवं कारितं । प्र० श्रीहारीजगच्छे श्रीशीलभद्रसूरिभिः ॥ __ . ( ४९० ) सं० १३३० वर्षे चैत्रसुदि ७ शनौ सलषणपुरे श्रीशांति नाथदेवचैत्ये श्रेष्ठिनाजाश्रेयोऽर्थ सुतसींघलेन विंबं कारापितं प्रतिष्ठितं श्रीजज्जुकमूरिभिः ॥ (४९१ ) सं० १३३० चैत्रबदि ७ शनौ हारीजगच्छे व्य. आसपाल सुत पीमाकेन फुइ गांगश्रेयोऽर्थ श्रीनमिननाथविवं कारितं प्रतिष्ठितं श्रीशीलभद्रसूरिभिः ॥ (४९२ ) सं० १३३० वर्षे चैत्रवादि ७ शनौ सलपणपुरे पिता श्रे० जेसल माता पाल्हणश्रेयोऽर्थ सुतप्रतापसिंहेन विवं कारापितं । प्रतिष्ठितं श्रीउदयदेवमूरिभिः ॥ ( ४९३) दः ॥ सं० १३३० वर्षे चैत्रवदि ७ शनौ प्राग्वाटज्ञातीय महं० राजसीह सुत महं० चाचाकेन पुत्र महं० धनसिंहश्रेयोऽर्य श्रीसंभवनायविं कारितं प्रतिष्ठित श्रीमुनिरत्नसूरिभिः ।। ३८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy