________________
प्राचीन जैन लेखसंग्रहे
( ४८४ )
६० ।। संवत् १३४९ वर्षे चैत्रवदि ६ रबौ मोदज्ञातीय परी० पूनासुत परी० तिहुणाकेन भ्रातृमहणाश्रेयोऽर्थ श्रीम हावीरविं कारितं || प्रतिष्ठितं श्रीजाल्योधरगच्छे श्रीदेवसूरिसंताने श्रीहरिभद्रमूरिशिष्यैः श्रीहरिप्रभसूरिभिः ॥ शुभं भवतु ॥
३१०
( ४८५ ) ९० || सं० १३३३ वैशाखसुदि ११ व्य० सोमा श्रेयोऽर्थं सुतव्य० खीमाकेन श्रीनेमिनाथविवं कारितं । प्रति । श्रीशीलभद्रसूरिभिः ||
( ४८६ )
A
सं० १३३८ ज्येष्ठव २ शुक्रे ठ० बोना सु ( 4 ) सूरा वाया या (3) संसारदेव्या आत्मार्थ श्री आदिनाथ...
( ४८७ )
६० || संवत् १३०५ वर्षे वैशाखसुदि ५ - - मे श्रीब्रह्माणगच्छे सलक्षणपुरे श्रीशांतिनाथदेव चैत्ये महं० साम्वत श्रेयोऽर्थ सुतमहं चाहडेन निजलघुभ्रातृमहं० अभयसिंहमहं० रतनविजयपाल जगपालसहितेन श्रीरिषभदेवबिंबं कारितं ॥ प्रतिष्टितं श्रीवीरसूरिभिः ||
9
( ४८८ )
Jain Education International
**** *** 19S
क
सं० १३४३ वर्षे वैशाखमा से श्रीनागेन्द्र गच्छे ज्ञातीय ठ० पाल्हण ठ० चारिणदेवि श्रेयोऽर्थ राणसिंहेन बिंबं कारितं प्रतिष्ठितं श्रीमहेन्द्रसूरिभिः ॥
३८२
For Private & Personal Use Only
Madaboot
www.jainelibrary.org