SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे ( ४८४ ) ६० ।। संवत् १३४९ वर्षे चैत्रवदि ६ रबौ मोदज्ञातीय परी० पूनासुत परी० तिहुणाकेन भ्रातृमहणाश्रेयोऽर्थ श्रीम हावीरविं कारितं || प्रतिष्ठितं श्रीजाल्योधरगच्छे श्रीदेवसूरिसंताने श्रीहरिभद्रमूरिशिष्यैः श्रीहरिप्रभसूरिभिः ॥ शुभं भवतु ॥ ३१० ( ४८५ ) ९० || सं० १३३३ वैशाखसुदि ११ व्य० सोमा श्रेयोऽर्थं सुतव्य० खीमाकेन श्रीनेमिनाथविवं कारितं । प्रति । श्रीशीलभद्रसूरिभिः || ( ४८६ ) A सं० १३३८ ज्येष्ठव २ शुक्रे ठ० बोना सु ( 4 ) सूरा वाया या (3) संसारदेव्या आत्मार्थ श्री आदिनाथ... ( ४८७ ) ६० || संवत् १३०५ वर्षे वैशाखसुदि ५ - - मे श्रीब्रह्माणगच्छे सलक्षणपुरे श्रीशांतिनाथदेव चैत्ये महं० साम्वत श्रेयोऽर्थ सुतमहं चाहडेन निजलघुभ्रातृमहं० अभयसिंहमहं० रतनविजयपाल जगपालसहितेन श्रीरिषभदेवबिंबं कारितं ॥ प्रतिष्टितं श्रीवीरसूरिभिः || 9 ( ४८८ ) Jain Education International **** *** 19S क सं० १३४३ वर्षे वैशाखमा से श्रीनागेन्द्र गच्छे ज्ञातीय ठ० पाल्हण ठ० चारिणदेवि श्रेयोऽर्थ राणसिंहेन बिंबं कारितं प्रतिष्ठितं श्रीमहेन्द्रसूरिभिः ॥ ३८२ For Private & Personal Use Only Madaboot www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy