________________
त्राचीन जैनलेखसंग्रह.
( ५०१ )
संवत् १६६३ वर्षे माघवदि १२ शन साणंदना श्रीसंघसमस्तनी देहरी ||
४१४
( ५०५ )
संवत् १६६६ वर्षे पोचवदि ८ रवी राजनगर वास्तव्यवृद्धशाखीय उसवालज्ञातीय मीठडीआगोत्रीय सा० समरसिंहभा० हंसाई त सा० श्रीपालकेन भा० हर्षाई हि० भा० सुखमदे धर्मपुत्र सा० वाघजीममुख कुटुंब ते उत्तराभिमुलो भद्राभिधः प्रासादः कारितः ॥ इति भद्रम् ॥ छ ॥
( ५०३ )
संवत् १६६६ वर्षे पोष वदि ८ वी नटीपद्रवास्तव्य श्रीश्रीमालज्ञातीय वृद्धशाखीय प० जावड मा० जसमादे सुत पर जावजीकेन भा० सउरदे प्रयुखकुटुंबयुतेन स्वयसे श्रीशंखेश्वरग्रामे श्रीपार्श्वनाथमूलमासादे बहुचरस्यां विधान मासादः शतशो रूपकच्येन कारितः भव्यहृन्दयियाश्चिरं जीयात् ॥
( ५०४ )
नटीपद्रवास्तव्य जावडत हरजी हुत कान्हाजीकेन भा० भार्या परखकुटुंबयुतेन
नारिमदे सुद देवकुलिका कारितेयं |
Plea
Jain Education International
·Exoner
( ५०५ )
ॐ । श्रीगणेसाअ (य) नमः ॥ श्रीसरस्वतीनमः । संवत् १८६८ ना वर्षे माद्रवामुदि १० दिने वारबुधे सदाइ जपरका साह
૩૮૬
For Private & Personal Use Only
www.jainelibrary.org