________________
लेखाङ्कः ४६४-४७३ ।। ३०७
( ४६९ ) ०॥ संवत् १३०२ वर्षे ज्येष्ठ वदि २ गुरौ सलखणपुरे श्रीशांतिनाथदेवचैत्ये पंडितश्रीरायकीर्तिश्रेयोर्थ पंडितपासचन्द्रेण श्रीपार्श्वनाथविवं सपरिकरं कारितं । मंगलं महाश्रीः छ।।
(४७० ) ९ सं० १३३: चैत्र वदि [-] शनौ श्रीब्रह्माणगच्छे सलषणपुरे श्रीशांतिनाथचैत्ये श्रीजगपाल योर्थ सुतगोलाकेन श्रीमुपास विवं कारितं । प्रतिष्ठितं श्री नजगमूरिभिः ।।
(४७१ ) द० ॥ संवत १३२६ वर्षे माघ वदि २ रवौ श्रीघृतघटीवास्तव्य श्रीश्रीमालज्ञातीय श्रे० यशोधवलांगजपित श्रे० वीशलश्रेयोर्थ तत्पु० कुमरपिहेन श्रीशांतिनाथविं कारितं प्रतिष्ठितं श्रीनागेंद्रगच्छे श्रीसोमप्रसूरिभिः ॥ छ । मंगलं महाश्रीः ॥ छ । छ ।
(४७२ ) सं० १३३० वर्षे चैत्र वदि ७ शनौ श्री ब्रह्माणगच्छे भ्रातृरत्नश्रेयोर्थ दो० पदमेन विवं कारिन् । प्रतिष्ठितं श्रीवीरसूरिभिः॥
(४७३ ) सं० १३४९ चैत्र वदि ६ रवौ श्रीब्रह्माणगच्छे श्री? श्रीमालज्ञातीय श्रे० जसवीरेण मातृश्री ---देविश्रेयसे श्रीनेमिनाथवि कारितं । प्रतिष्ठितं श्रीजजगसूरिभिः ।
उ७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org