________________
प्राचीन जैन लेख संग्रह
( ४७४ )
सं० १३३० चैत्र वदि ७ शनौ श्रीहारीजगच्छे व्य० उदयपालसुत व्य० धणपालसुत जयपालेन लघुभ्रातृ पाता श्रेयोऽर्थ सलक्षणपुरे देवश्रीशांतिनाथ वैत्यं श्रीमहावीरविं कारितं प्रतिष्ठितं श्रीगुणभद्रमूरिशिष्येन ॥ छ ॥
३०८
( ४७५ )
सं० १३४७ ज्येष्ठ वदि २ श्रीब्रह्माणमच्छे श्री श्रीमालज्ञातीय ...... श्रेयोऽर्थ
श्री नेमिनाथविवं कारितं ॥
९ सं० २३३० वर्षे चैत्र वदि ७ शनौ सलपण पुरे श्रीश्रीमालज्ञातीय ठ० पदमश्रेयोर्थ सुत पाल्हणेन श्रीनमिनाथबिंबं कारितं प्रतिष्ठितं श्रीवीरसूरिभिः ||
( ४७७ )
सं० १३५५ वर्षे वैशाख दि. . श्रीहारोजगच्छे पल्लीवालज्ञातीय श्रे० जइताश्रेयोऽर्थं सुतश्रीचन्द्रमभविवं कारितं प्र० श्रीसूरिभिः ॥
( ६ ७६ )
( ४७८ )
सं० १३३० वर्षे चैत्र वदि ७ शनौ सलखणपुरे श्रीशांतिनाथचैत्ये श्रीश्रीमालज्ञातीय थे० माणिकभार्या श्रे० सोनू श्रेयोऽर्थं सुत........ श्री सुमतिनाथविवं कारितं । प्रति० श्रीब्रह्माणगच्छे श्रीवयर सेणोपाध्यायमित्रैः ॥ छ ॥
Jain Education International
.......
३८०
For Private & Personal Use Only
www.jainelibrary.org