SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह (४६४ ) सं. ११२४ श्रीब्रह्माणगच्छे श्रीजसोभद्राचार्या जसोव द्धनवैरसिंहजज्जकमभृतैः पधरिनागदेव्यो पितृमात्रोनिमित्त कारितेयं प्रतिमा । ( ४६५ ) द० ॥ संवत् १३१६ वर्षे वैशाख वदि.................... श्रीब्रह्माणगच्छे श्रीमालज्ञातीय रातयजग्रामवास्तव्यश्रेष्ठिरा. जडसुत व्यव • लखमाश्रेयो) सुत० हरिपालेन श्रीमहावीरदेवस्य विवं कारितं । प्रतिष्ठितं श्रीविमलसूरिभिः। भद्रं भवतु ।। (४६६ ) ९ संवत् ११५७ वैशाख सुदि १० श्रीथारापद्रीयगच्छे श्रीशालि भद्रमूरौ सुभद्रासुतया ठ० रघुकया स्वात्मदुहितुः मूहवायाः – (श्रे)योर्थ रांतइजस्थ ॥छ ॥ श्रीसुपार्थदेवविवं कारितमिति ॥ (४६७) ९ संवत् ११५७ वैशाख सुदि १० श्रीथारापद्रीयगच्छे श्रीशालि भद्रसूरौ................................श्रेयोर्थ रांतइजस्थपार्श्वनाथविवं कारितमिति ॥ छ । (४६८) संवत् ११७० वर्षे वैशाख सुदि ७ श्रीब्रह्माणगच्छे श्रीशालिभद्राचार्येषु । गोवर्द्धन श्रावकेण निजजनश्रेयोथै............ ............मंगलं महाश्री ॥ 3७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy