________________
प्राचीनजैनलेखसंग्रह
(४६४ )
सं. ११२४ श्रीब्रह्माणगच्छे श्रीजसोभद्राचार्या जसोव द्धनवैरसिंहजज्जकमभृतैः पधरिनागदेव्यो पितृमात्रोनिमित्त कारितेयं प्रतिमा ।
( ४६५ ) द० ॥ संवत् १३१६ वर्षे वैशाख वदि.................... श्रीब्रह्माणगच्छे श्रीमालज्ञातीय रातयजग्रामवास्तव्यश्रेष्ठिरा. जडसुत व्यव • लखमाश्रेयो) सुत० हरिपालेन श्रीमहावीरदेवस्य विवं कारितं । प्रतिष्ठितं श्रीविमलसूरिभिः। भद्रं भवतु ।।
(४६६ ) ९ संवत् ११५७ वैशाख सुदि १० श्रीथारापद्रीयगच्छे श्रीशालि भद्रमूरौ सुभद्रासुतया ठ० रघुकया स्वात्मदुहितुः मूहवायाः – (श्रे)योर्थ रांतइजस्थ ॥छ ॥ श्रीसुपार्थदेवविवं कारितमिति ॥
(४६७) ९ संवत् ११५७ वैशाख सुदि १० श्रीथारापद्रीयगच्छे श्रीशालि भद्रसूरौ................................श्रेयोर्थ रांतइजस्थपार्श्वनाथविवं कारितमिति ॥ छ ।
(४६८) संवत् ११७० वर्षे वैशाख सुदि ७ श्रीब्रह्माणगच्छे श्रीशालिभद्राचार्येषु । गोवर्द्धन श्रावकेण निजजनश्रेयोथै............ ............मंगलं महाश्री ॥
3७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org