SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ लेखा: ४६१-४६३ । ३०५ यत्रोद्योतितदिङ्मु (*) रखाः खलु इभा तिष्ठति सोऽपि स्वयं प्रासादः स्थिरतां भजत्वभिमतां स्वर्णाद्रिवत्सर्वदा ॥ ३९ ॥ धात्रीतले धन्य * तमं सुराणामानन्दकृत राधननामधेयं । पुरं सदा यत्र जिनेशधर्मो राज्यं बलालीढतनुश्चकार ।।४०(*|| पुण्य सागरसूरीणां शिष्यैर मृतसागरैः । कृता प्रशस्तिः शस्तेयं विलसत्सर्वमंगला । श्रियः सं० (४६१ ) (1) सुतचाणाक्य ॥ ३० ॥ महं० विनयेन स्वजायासहु- डादेव्याः मूर्ति (2) ॥ भ्रातृ-मदन। सलषणसीह । देवसीह प्रभृ० संपत्रिका. (3) नां मूर्तिसहिता स्वीया पूर्ति कारिता ॥ शिवमस्तु ।। . सं. १३०९ । (४६२ ) (1) ॥ द० ॥ ठ० विजकुयेन स्वपितुः महं० श्रीराणिगदेवस्य मूर्ति भ्रा(2) ॥ तृ ठ अजयसीह । सोम । सग्रामसीह । प्रभृति सक लत्राणां मूर्तयः (3) ॥ तथा ठ० रचणादेव्या मूर्तिश्च कारयांचके ॥ शिव मस्तु ।। सं. १३०९ । स्वश्रेयसे । (४६३ ) श्रीब्रह्माणगच्छे श्रीजसोभद्ररिभूषिते स्वपितुरम्नैयतस्य श्रेयसे मूलप्रासादे ........ ...... ........कारिता सं. ११२४ । 399 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy