________________
लेखा: ४६१-४६३ । ३०५ यत्रोद्योतितदिङ्मु (*) रखाः खलु इभा तिष्ठति सोऽपि स्वयं
प्रासादः स्थिरतां भजत्वभिमतां स्वर्णाद्रिवत्सर्वदा ॥ ३९ ॥ धात्रीतले धन्य * तमं सुराणामानन्दकृत राधननामधेयं । पुरं सदा यत्र जिनेशधर्मो राज्यं बलालीढतनुश्चकार ।।४०(*||
पुण्य सागरसूरीणां शिष्यैर मृतसागरैः । कृता प्रशस्तिः शस्तेयं विलसत्सर्वमंगला । श्रियः सं०
(४६१ ) (1) सुतचाणाक्य ॥ ३० ॥ महं० विनयेन स्वजायासहु- डादेव्याः मूर्ति (2) ॥ भ्रातृ-मदन। सलषणसीह । देवसीह प्रभृ० संपत्रिका. (3) नां मूर्तिसहिता स्वीया पूर्ति कारिता ॥ शिवमस्तु ।। . सं. १३०९ ।
(४६२ ) (1) ॥ द० ॥ ठ० विजकुयेन स्वपितुः महं० श्रीराणिगदेवस्य
मूर्ति भ्रा(2) ॥ तृ ठ अजयसीह । सोम । सग्रामसीह । प्रभृति सक
लत्राणां मूर्तयः (3) ॥ तथा ठ० रचणादेव्या मूर्तिश्च कारयांचके ॥ शिव मस्तु ।। सं. १३०९ । स्वश्रेयसे ।
(४६३ ) श्रीब्रह्माणगच्छे श्रीजसोभद्ररिभूषिते स्वपितुरम्नैयतस्य श्रेयसे मूलप्रासादे ........ ...... ........कारिता सं. ११२४ ।
399
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org