SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे विंबान्यष्टादशमोचैः कान्तिकान्तानि साविनां (?). कामिताधिकदत्वैन कल्प(*)क्षाधिकान्यपि ॥ ३१ ।। कारापितैभिर्विविधप्रकारैविधाय संघस्य चतुर्विधस्य । अतुच्छवात्सल्यमुदारयुक्तया बिंबप्रति(*)ष्ठा बहुभावपूर्व ॥३२॥ देशस्य सर्वस्य जनान् समग्रा नाकार्य सादरममीभिरकारि भक्तिः । चतुर्विधाहारसुवस्त्रदान(*) रानंदितांतःकरणाः कृतास्ते ॥ ३३ ॥ सुविज्ञप्ताः सत्त्वैः शुचिबहुप्रतिष्ठार्थकथकैः । प्रतिष्ठाया ग्रंथैः कृतपरिचयाः(*) भूरिपतयः । मुनीनां सद्ज्ञानश्रवणरसिकानां प्रियतमाः समाजे लेखानां भवति खलु येषां गुणकथाः ॥३४॥ गुरुभिस्तै(*)मुंदा शास्त्रपारगैः सत्त्वसागरैः । सूरीणां सेव्यतां यातैः सूरिभिः पुण्यसागरैः ॥ ३५ ॥ वस्वबैकाष्ठशशिसंमितवत्सरे श्री(*) मत्फाल्गु)ने प्रवरमासिवलक्षपक्षे । शुक्रे सदा विजयदेवरेवतिभे ___ लग्ने वृषे वहति मंगलमालिकाढये ॥ ३६६*) ।। द्वितीयायां तिथौ जैनबिंवानां सुप्रतिष्ठिता । प्रतिष्ठा विहिता न्यासध्यानमुद्रापुरस्सरं ।। ३७ ॥ श्रीमतः शां(*)तिनाथस्य चैत्ये सर्वाण्यपि श्रिये । स्थापितानि जिनेशानां बिंबानि विधिपूर्वकम् ॥ ३८ ॥ आचन्द्रार्कमिमाश्चि(*)रं चिरतरं जीयासुरुल्लासदाः श्रीजैनेश्वरमूर्तयो मतिमतां मिथ्यात्वविध्वंसकाः। 396 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy