________________
प्राचीनजैनलेखसंग्रहे विंबान्यष्टादशमोचैः कान्तिकान्तानि साविनां (?).
कामिताधिकदत्वैन कल्प(*)क्षाधिकान्यपि ॥ ३१ ।। कारापितैभिर्विविधप्रकारैविधाय संघस्य चतुर्विधस्य । अतुच्छवात्सल्यमुदारयुक्तया बिंबप्रति(*)ष्ठा बहुभावपूर्व ॥३२॥
देशस्य सर्वस्य जनान् समग्रा
नाकार्य सादरममीभिरकारि भक्तिः । चतुर्विधाहारसुवस्त्रदान(*)
रानंदितांतःकरणाः कृतास्ते ॥ ३३ ॥ सुविज्ञप्ताः सत्त्वैः शुचिबहुप्रतिष्ठार्थकथकैः ।
प्रतिष्ठाया ग्रंथैः कृतपरिचयाः(*) भूरिपतयः । मुनीनां सद्ज्ञानश्रवणरसिकानां प्रियतमाः
समाजे लेखानां भवति खलु येषां गुणकथाः ॥३४॥ गुरुभिस्तै(*)मुंदा शास्त्रपारगैः सत्त्वसागरैः । सूरीणां सेव्यतां यातैः सूरिभिः पुण्यसागरैः ॥ ३५ ॥ वस्वबैकाष्ठशशिसंमितवत्सरे श्री(*)
मत्फाल्गु)ने प्रवरमासिवलक्षपक्षे । शुक्रे सदा विजयदेवरेवतिभे ___ लग्ने वृषे वहति मंगलमालिकाढये ॥ ३६६*) ।। द्वितीयायां तिथौ जैनबिंवानां सुप्रतिष्ठिता । प्रतिष्ठा विहिता न्यासध्यानमुद्रापुरस्सरं ।। ३७ ॥ श्रीमतः शां(*)तिनाथस्य चैत्ये सर्वाण्यपि श्रिये । स्थापितानि जिनेशानां बिंबानि विधिपूर्वकम् ॥ ३८ ॥ आचन्द्रार्कमिमाश्चि(*)रं चिरतरं जीयासुरुल्लासदाः श्रीजैनेश्वरमूर्तयो मतिमतां मिथ्यात्वविध्वंसकाः।
396
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org