________________
लेखाङ्कः-४६०।
३०३ पुत्रैश्चतुर्भिरभितः परिशोभमानः ।। जूठा-कपूर-जसराज-सुमेघजीति
सन्नाम (*)भिः प्रथितकीर्तिभिरद्भुतश्रीः ॥ १९ ॥ सभ्येन झूठासुतजीवनेन सन्यायमार्गाप्तपवित्रलक्ष्म्या। युग्माधिकाविंशतियु(*,ग्मसंख्याः कारापिताः स्वाकृतयो जिनानां सत्संगतिप्रीतिधरो समृद्धो(द्धः) कर्पूरनामा बणिजां वरेण्यः ॥ पुत्रस्त(*)दीयो सियवंतसंज्ञः संवा(राजमानः सुकृतप्रभावैः ॥२१॥
कारापितानि बिम्बानि द्विचत्वारिंशदुधमात् ।
सत्पुण्यशालिना नि(*)त्यं जयवंतेन धीमता ।। २२ ।। प्रसिद्धिभाक्सर्वजनेषु नित्यं सन्मार्गणानां किल कल्पवृक्षः। वणिग्वरोऽभूजसराजनामा पु(*)त्रस्तदीयोऽजनि देवजीति ॥२३॥
देवजीशिशुना पुण्यशालिना सत्कलावता । मूलजीकेन जैनानि बिंबानि निजद्र (*)व्यतः॥ २४ ॥ द्वाविंशतिमितान्युच्चैस्तानि कारापितान्यथ । पादुकाः श्रीजिनेद्राणां तथा च गुरुपादुका ।। २५ ।। कारा(*)पिताः संति तेन धर्मकर्मविधायिना । शाखसके(?) ततः साक्षात् गुरुदर्शनसत्फलाः ॥ २६ ॥ मेघजीति विविधार्थको(*)शलधारयन्नमितबुद्धिवैभवः । जन्मसागरतरंड सनिभं जैनधर्मसमुपासनं व्यधात् ॥ २७ ॥ संति पुत्रास्त्रयस्तस्य(*) मोतीचंद्र इति स्फुटं । प्रथमोऽथ द्वितीयो सत् दानसिंहो लसद्यशाः ॥ २८ ॥ तृतीयो धनराजाख्यस्तत्त्वज्ञानामृतार्णव (ः) । यस्यः बुद्धिस्तरीतुल्या नित्यं खेलति सद्गतिः ।। २९ ।। श्रीमोतीचंद्रसद्दानसिंह श्रीधनराजकाः । इमे काराप(*)यामासुर्बान्धवा धर्मशालिनः ॥ ३० ॥
૩૭૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org