SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३०२ प्राचीनजैनलेखसंग्रहे सूरीश्वरःसमभिजात इह प्रसिद्ध(*) स्तत्पपूर्वगिरिभानुसमः पृथिव्यां । श्रीपुण्यसागरगुरुर्बहुसिद्धमन्त्रः __शास्त्रार्थसाथेविदनुत्तरतत्त्वबोधः ॥ १३॥ तेषां गुरू(*)णामुपदेशमाप्य प्रासादनिर्माणविधिः त्क(क)तोऽयं । यदीयशोभा बहुधा निरीक्ष्य स्वर्वासिनो विस्मयमाप्नुवंति ॥ १४ ॥ श्रीमाघमा(*)सस्य शितौ सुपक्षे भृगौ तृतीयादिवसे प्रतिष्ठां । संप्राप्तवानद्भुततत्त्व विद्भिः (१) संभावितोत्तुंगयशःप्रकाशः ॥ १५ ॥ इतश्चश्रीमालवं(*)शीयविशालगोत्रः श्रद्धालुतां श्रीजिनधर्मव(त)त्त्वे । सूराभिधानः किल संदधानो निजं कुलं दीपयति स्म दीपः ॥ १६ ॥ तदीयवंशप्रथ(*)नाय जातः क्षेमाभिधानः खलु पुत्ररत्नं । यदीयधर्म(मा)र्थसमर्थतायाः श्लाघां तनोति स्म गुरु: सुराणाम्।।१७। तद्वंशभालमु(*)कुटोपमपुत्रभावं प्राप्तः परं सुकृतसंततिसंग्रहाद्यः । यो राजसागरगुरोर्मुखतः प्रपेदे धर्मप्रबोधमतुलं जयताभिधान:* ॥ १८ ॥ तस्यान्वयेऽजनि सुतोऽभयचंद्रनामा 3७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy