________________
३०२
प्राचीनजैनलेखसंग्रहे सूरीश्वरःसमभिजात इह प्रसिद्ध(*)
स्तत्पपूर्वगिरिभानुसमः पृथिव्यां । श्रीपुण्यसागरगुरुर्बहुसिद्धमन्त्रः __शास्त्रार्थसाथेविदनुत्तरतत्त्वबोधः ॥ १३॥ तेषां गुरू(*)णामुपदेशमाप्य
प्रासादनिर्माणविधिः त्क(क)तोऽयं । यदीयशोभा बहुधा निरीक्ष्य
स्वर्वासिनो विस्मयमाप्नुवंति ॥ १४ ॥ श्रीमाघमा(*)सस्य शितौ सुपक्षे
भृगौ तृतीयादिवसे प्रतिष्ठां । संप्राप्तवानद्भुततत्त्व विद्भिः (१)
संभावितोत्तुंगयशःप्रकाशः ॥ १५ ॥ इतश्चश्रीमालवं(*)शीयविशालगोत्रः
श्रद्धालुतां श्रीजिनधर्मव(त)त्त्वे । सूराभिधानः किल संदधानो
निजं कुलं दीपयति स्म दीपः ॥ १६ ॥ तदीयवंशप्रथ(*)नाय जातः क्षेमाभिधानः खलु पुत्ररत्नं । यदीयधर्म(मा)र्थसमर्थतायाः श्लाघां तनोति स्म गुरु: सुराणाम्।।१७।
तद्वंशभालमु(*)कुटोपमपुत्रभावं
प्राप्तः परं सुकृतसंततिसंग्रहाद्यः । यो राजसागरगुरोर्मुखतः प्रपेदे
धर्मप्रबोधमतुलं जयताभिधान:* ॥ १८ ॥ तस्यान्वयेऽजनि सुतोऽभयचंद्रनामा
3७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org