SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४६० । ३०१ तत्पदृशकहरिदद्रिविकाशभानुः सूरीश्वरः सकल लक्षणलक्षितांगः । श्रीराजसागरगुरुबरमूरिवंशः सर्वागमार्थकलनावि(*)धिशुद्धबुद्धिः ॥ ७॥ श्रीमत्सागरगच्छनायकतयैवर्य यदीयं स्फुर त्युच्चैः सत्त्वसमाधिशीलतपसां येषां प्रभावाः क्षितौ । गर्जति(*)प्रतिपक्षदर्पदलने सामर्थ्यभाजः स्फुटं __वंद्यास्ते वरसूरिमन्त्रमुदिताः सद्रत्नदीपोपमाः ॥८॥ तेषां च पट्टगगने रविबिंबतुल्याः षट्त(*)तर्कदरिशीलनमुक्ततन्द्राः । श्रीवृद्धिसागर इति प्रथिताः प्रभावैः सूरीश्वराः समभवन् बहुशिष्यवर्गाः ॥ ९॥ तत्पट्टधारकतया जग(*)ति प्रसिदाः (द्धाः) सिद्धा इद(व)प्रसरदुत्तममंत्रवाताः । सतर्ककौशलविहस्तितवादिदाः क्षान्त्यादिसद्गुणसमुल्लसितोरुदेहाः ॥ १०(*) ॥ लक्ष्मीसागरसूरयः समभवस्तश्चप्रदीपोद्धत ध्यानच्यापृतिमनमानसतया नित्यं स्वभावस्पृशः । ये व्योमादिसमस्तवस्तुनिवहे(*)प्रोदाद(म)मुद्रानुगं सद्वाक्यं कथयति ते वरतराः सूरीशमन्त्रोद्धराः ॥११॥ जातस्तदीयवरपट्टधरो मुनीन्द्र स्तिग्मांशुतिग्मरुचिरं व(*)डितवामसौद्यः । कल्याणसागरगुरुवरसूरिवों विद्योतितप्रवलसूरिपदप्रभावः ॥ १२ ॥ 393 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy