SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३०० प्राचीनजैनलेखसंग्रहे राधनपुर-प्रशस्तिः । (४६०) उँनमोऽहते ॥ स्वस्ति श्रियां दानविधौ सुदक्षं सत्साधुसिद्धैः परिबद्धकक्षम् । सुप्तां हठात् कुण्डलिनी विबोध्य ध्यातं मुदेऽस्मा(*) कमिव सदास्तु ॥ १ ॥ श्रीशालिनीप्रवरधविराजमानेऽ मानेऽत्र राधनपुरे जिनशांतिनाथः । श्रीशांतिकीर्तिसुमतिप्रतिभाप्रसादं (*) कुर्यादखिन्नविभवस्य जनस्य नित्यं ॥ २ ॥ जयति सदागमसिंधुगर्जन्नु चैनयालिकल्लोल्लैः । परिपूर्णक्रियारत्नस्तपागणो भूतले ख्यातः(*) ॥३॥ तत्रोद्भूतसमस्तवस्तुनिकरव्यापारसत्तां मुदा द्वैताद्वैतविनोदगोचरगता यः प्रोचिवान् वादिनां । वादे श्रीमदकव्वरोत्तममही(*) पालस्य सत्संसदि स श्रीमानभिजातहीरविजयसूरीशसेन्याग्रणीः ॥४॥ तस्य पटाम्बरे दीप्तिं तन्वंतः सूर्यसनिभाः। श्रीमद्विजयसेना(*)ख्याः सूरयो ज्ञप्तिशालिनः ॥ ५ ॥ यैर्विहितः खलु वादः संसदि भूपस्य सभ्यदीपायां । दर्शितनिजप्रतापा दर्शनषडङ्केऽस्खलद्गतयः(*) ॥ ६ ॥ 3७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy