________________
लेखाङ्कः-४६५।
२९७
पौगएनाथः प्रणतिं विधत्ते कच्छाधिपो यस्य भयाद्धि भेति । भासनं यच्छति मालवेशो जीयाद्यशोजित् स्वकुलावतंसः ॥४॥ श्रीवीरपट्टक्रमसंगतोऽभूद्भाग्याधिकः श्रीविजयेन्दुसूरिः । श्रीमन्धरैः प्रस्तुतसाधुमार्गश्चकेश्वरीदत्तवरप्रसादः ॥ ५ ॥ सम्यक्त्वमार्गो हि यशोधनाह्वो दृढीकृतो यत्सपरिच्छदोऽपि । संस्थापितश्रीविधिपक्षगच्छः संधैश्चतुर्धा परिसेव्यमानः ॥ ६ ॥ पर तदीये जयसिंहमूरिः श्रीधर्मघोषः प्रमहेन्द्रसिंहः । सिंहप्रभश्चाजितसिंहसूरिदेवेन्द्रसिंहः कविचक्रवर्ती ॥ ७ ॥ धर्मप्रभः सिंहविशेषकाहः श्रीमान्महेन्द्रप्रभसूरिरायः । श्रीमेस्तुङ्गोऽमितशक्तिमांश्च कीर्त्यद्भुतः श्रीजयकीर्तिमूरिः ॥८॥ चादिद्विपोघे जयकेशरीशः सिद्धान्तसिन्धुर्भुवि भावसिन्धुः । मुरीश्वरः श्रीगुणसेवधिश्च श्रीधर्ममूर्तिर्मधुदीपमूर्तिः ॥ ९ ॥ यस्यांघ्रिपङ्कजनिरन्तरसुप्रसन्नात्
सम्यक् फलन्ति सुमनोरथवृक्षमालाः । श्रीधर्ममूर्तिपदपद्ममनोज्ञहंसः .
कल्याणसागरगुरुर्जयताद्धरित्र्याम् ॥ १० ॥ पञ्चाणुव्रतपालकः सकरुणः कल्पद्रुमाभः सतां
गांभीर्यादिगुणोज्ज्वलः शुभवतां श्रीजैनधर्मे मतिः । द्वे काल्ये समतादरः क्षितितले श्रीओशवंशे विभुः
श्रीमल्लालणगोत्रजो वरतरोऽभूत् साहि सिंहाभिधः ॥११॥ तदीथपुत्रो हरपालनामा देवाच नन्दोऽथ स पर्वतोऽभूत् । वच्छुस्ततः श्रीअमरात्तु सिंहो भाग्याधिकः कोटिकलाप्रवीणः॥१२॥
श्रीमतोऽमरसिंहस्य पुत्रा मुक्ताफलोपमाः । वर्द्धमान-चापसिंह-पद्मसिंहा अमी त्रयः ॥ १३ ॥ 38
उEC
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org