________________
२९६
प्राचीनजैनलेखसंग्रहे
(४५४) गर्द०॥ अलाई ४५ सं० १६५६ वर्षे वैशाखशुदि ७ बुधे स्त. भतीर्थवास्तव्यवृद्धनगरीयलघुशाखानागरज्ञातीय गां । अलुआसुत. गांधी लाडिका भार्या पति सुत गांधी कुंवरजी गांधी धर्मदास गांधी वीरदासाभिधानः श्रीआदिनाथपादुका कारिता प्रतिष्ठिता च सकलसूरिशिरोमणिभट्टारकश्री ५ श्रीआनंद विमलसूरिपट्टालंकारभट्टारकश्री ५ श्रीविजयदानसूरीशपदवीप्रतिष्ठित सुविहितसूरीश्वरगुणगरिष्ठसाहिश्रीश्रीअकबरभूपालप्रदत्तजगद्गुरुबिरुदाविराजमानसमुन्मूलितवादिलंदाभिमानतपागच्छाधिराजश्री ५ श्रीहीरविजयसूरिपदेन्दुसाहिश्रीअकबरसभाप्राप्तजयवादाप्तसर्वजगद्गुरुविरुदश्री५ श्रीविजयसेनसूरिसार्वभूमैरिति । मंगलं ।
(४५५).
॥ जामश्रीलक्षराजराज्ये ॥ श्रीमत्पाजिनः प्रमोदकरणः कल्याणकन्दाम्बुदो
विघ्नव्याधिहरः सुरासुरनरैः संस्तूयमानक्रमः । सर्पाको भविनां मनोरथतरुव्यूहे वसन्तोपमः
कारुण्यावसथः कलाधरमुखो नीलच्छविः पातु वः ॥२॥ क्रीडां करोत्यविरतं कमलाविलास
स्थानं विचार्य कमनीयमनन्तशोभम् । श्रीउज्जयन्तनिकटे विकटाधिनाथे
हाल्लारदेशेऽवनिप्रमदाललामे ॥ २ ॥ उत्तुंगतोरणमनोहरवीतरागप्रासादपंक्तिरचनारुचिरीकृतोर्वी । नंद्यान्नवीननगरी क्षितिसुंदराणां वक्षःस्थले ललति सा हि लल
न्तिकेच ॥ ३॥
3६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org