________________
२९४
प्राचीनजैनलेखसंग्रह स बाहुआख्यः स्वसुखाय तत्र वसन्ननेकैः सह बन्धुवर्गः । सन्मानसंतानधनैयशोभिर्दिने दिने वृद्धिमुपैति सम्यक् ।। २२ ॥ श्रीहीरमरेरुपदेशलेशं निशम्य तत्त्वावगमेन सद्यः। मिथ्यामतिं यः परिहाय पूर्व जिनेन्द्रधर्मे दृढवासनोऽभूत् ॥२३॥ पूर्वार्जितप्रबलपुण्यवशेन तस्य
सन्न्यायमार्गसुकृतानुगतः प्रत्तेः। पापप्रयोगविरतस्य गृहे समस्ता
भेजुः स्थिरत्वमचिरादपि संपदो यः ॥ २४ ॥ सधर्मसाधर्मिकपोषणेन मुमुक्षुवर्गस्य च तोषणेन । दीनादिदानैः स्वजनादिमानैः स्वसंपदस्ताः सफलीकरोति ॥२५॥ इतश्च-- शत्रुजयख्यातिमथो दधार कावीति तीर्थ जगति प्रसिद्धम् । काष्ठेष्टकामृन्मयमत्र चैत्यं दृष्ट्वा विशीर्ण मनसेति दध्यौ ॥ २६ ॥ दृढं भवेचैत्यमिदं यदीह कृतार्थतामेति ममापि लक्ष्मीः । अईद्वचोवासितमानसस्य मनुष्यतायाः फलमेतदेव ।। २७ ॥ ततः श्रद्धावता तेन भूमिशुद्धिपुरःसरम् । कावीतीर्थे स्वपुण्यार्थं श्रीनाभेयजिनेशितुः ॥ २८॥ नंदवेदरसैणांकमिते संवत्सरे (१६४९) वरे । स्वभुजार्जितवित्तेन प्रासादः कारितो नवः ।। २९ ।। सारसारस्वतोद्गाररंजितानेकभूधवैः । श्रीमद्विजयसेनाख्यसूरिराजैः प्रतिष्ठितः ॥ ३० ॥ मूलस्वामी जिनपतियुगादीश्वरो यत्र भास्वत्
द्वापंचाशत्रिदशकुलिकासंयुतः पुण्यसत्रम् ।
૩૬૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org