________________
लेखाक - ४५१ ।
इति श्री परीक्षक प्रधान प० वजिआ प० राजिआनामसहोदरनिर्मापितश्रीचिन्तामणिपार्श्वजिनपुङ्गवप्रासादप्रशस्तिः सम्पू
र्णा । भद्वंभूयात् ॥
ओं नमः। श्रीमद्विक्रमातीत संवत् १६४४ वर्षे प्रवर्त्तमानशा के १५०५ गंधारीय प० जसिआ तद्भार्या बाई जसमादे सम्प्रति श्री स्तम्भतीर्थवास्तव्य तत्पुत्र प० वजिआ प० राजिआभ्यां वृद्धभ्रातृभार्याविमलादे लघुभ्रातृभार्याकमलादे वृद्धभ्रातृपुत्रमेघजी तद्भार्यामय गलदेप्रमुखनिजपरिवारयुताभ्यां श्रीचिन्तामणिपार्श्वनाथ श्रीमहावीर प्रतिष्ठा कारिता। श्री चिन्तामणिपार्श्वचैत्यं च कारितं । कृता च प्रतिष्ठा सकलमण्डलाखण्डलशा हिश्री अकब्बरसम्मानित श्री दीरविजयसूरीश पट्टालङ्कारहारसदृशैः शाहिश्री अकब्बर पर्षदि प्राप्तवर्णवादैः श्रीविजय सेनसूरिभिः ॥
कावीतीर्थगतलेखाः ।
( ४५१ )
|| र्द० ॥ ॐ नमः | पातिशाहि श्री ६ अकब्बरजलालदनिप्रदत्तबहुमानजगद्गुरुश्रीश्रीश्रीश्रीश्रीश्रीश्रीहीर विजयसूरीश्वरपादानां पट्टप्रभावकेभ्यो भट्टारकश्री ५ श्री विजय सेन सूरिगुरुभ्यो नमः | श्रेयस्संततिसिद्धिकारिचरितं सर्वेऽपि यं योगिनो ध्यायन्ति स्थिरताप्रपन्नमनसो विद्यान्तरासंक्रमात् ।
Jain Education International
२९१
उहु उ
For Private & Personal Use Only
www.jainelibrary.org