________________
लेखाङ्क:-४५०। उत्तम्भा द्वादश स्तम्भा भान्ति यत्राईतो गृहे। प्रभूपास्त्यै किमऽभ्येयुः स्तम्भरूपभृतोंशवः ॥ ४१ ॥ यत्र प्रदत्तदृक्शैत्ये चैत्ये द्वाराणि भान्ति षट् । पण्णां प्राणभृतां रक्षार्थिनां मार्गा इवागतेः ।। ४२ ॥ शोभन्ते देवकुलिकाः सप्त चैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुषाम् ॥ ४३ ॥ द्वौ द्वारपालौ यत्रोच्चैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्थसेवार्थ किमितौ पती ।। ४४ ॥ पञ्चविंशतिरुत्तङ्गा भान्ति मङ्गलमूत्तयः । प्रभुपार्थे स्थिताः पञ्चव्रतानां भावाना इव ।। ४ ।। भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरम् । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरम् ॥ ४६ ॥ यत्र भूमिगृहे भाति सौपानी पञ्चविंशतिः । मार्गालिरिव दुरितक्रियातिक्रान्तिहेतवे ॥ ४७ ॥ संमुखो भाति सोपानोत्तारद्वारिद्विपाननः । अन्तःप्रविशतां विघ्नविध्वसाय किमीयवान् ॥ ४८ ॥ यद्भाति दशहस्तोचं चतुरस्रं महीगृहम् । दशदिक्सम्पदा स्वैरोपवेशायेव मण्डपः ॥ ४९ ॥ षड्विंशतिर्विबुधन्दवितीर्णहर्षा
राजन्ति देवकुलिका इह भूमिधान्नि । आद्यद्वितीयदिवनाथरवीन्दुदेव्यः __ श्रीवाग्युताः प्रभुनमस्कृतये किमेताः ॥ ५० ॥ द्वाराणि सुप्रपश्चानि पञ्च भान्तीह भूगृहे । जिघत्सवोहोहरिणान् धर्मसिंहमुखा इव ॥५१॥ 37
૩૬૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org