________________
लेखा-१५० ।
२८७
पौलोमीसुरराजयोरिव जयः पित्रोर्मनःप्रीतिकृद्
विष्णोः सिन्धुसुतेव तस्य जसमादेवीति भार्याऽभवत् ।२५। मद्धर्म मृजतोस्तयोः प्रतिदिनं पुत्रावभूतामुभा
वस्त्येको वजिआभिधः सदभिधोऽन्यो राजिआदः सुधीः। पित्रोः प्रेमपरायणौ सुमनसां वन्देषु वृन्दारको शाणीस्मरवैरिणोरिव महासेनकदन्ताविमौ ॥ २६ ॥ आद्यस्य विमलादेवी देवीव शुभगाकृतिः। . परस्य कमलादेवी कमलेव मनोहरा ॥ २७ ।। इत्यभूतामुभे भार्ये द्वयोर्वान्धवयोस्तयोः।। ज्यायसो मेघजीत्यासीत्सनुः कामो इरेरिव ॥ २८ ॥
युग्मम। मुस्निग्धौ मधुमन्मथाविव मिथो दस्राविव प्रोल्स
पो ख्यातिभृतौ धनाधिपसतीनाथाविध प्रत्यहम् । अन्येधुइदिभ्यसभ्यसुभगं श्रीस्तम्भतीर्थ पुरं प्राप्तौ पुण्यपरम्परामणयिनौ तौ द्वावपि भ्रातरौ ॥ २९ ॥ तत्र तो धर्मकर्माणि कुर्वाणी स्वभुजार्जिताम् । श्रीयं फलवती कृत्वा प्रसिद्धि प्रापतुः पराम् ।। ३० ।। काविल्लदिपतिरकब्बरसार्वभौमः __ स्वामी पुनः परतकालनृपः पयोधेः । कामं तयोरपि पुरः प्रथिताविमौस्त--
स्तत्तद्दिशोरसदृशोरनयोः प्रसिद्धिः ॥ ३१ ॥ तेषां च हीरविजयव्रतिसिन्धुराणां
तेषां पुनर्विजयसेनमुनीश्वराणाम् । वाग्भिर्मुधाकृतसुधाभिरिमौ सहोदरौ
दाग द्वावपि प्रमुदितौ सुकृते बभुवतः ।। ३५ ।।
34
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org