________________
१६६
प्राचीनजेनलेखसंग्रहे श्रीहीरविजयाहानसूरीणां शाहिना पुरा ।
अमारिमुख्यं यदत्तं यत्सात्तत्सकलं कृतं ॥ १८ ॥ अर्हन्तं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम
साक्षात् शाहिअकबरस्य सदसि स्तोमैगवामुद्यतैः । यैः संमीलितलोचना विदधिर प्रत्यक्षारैः श्रिया बादोन्मादभृतोद्विजातिपतयो भट्टा निशाटा इव ॥ १९ ॥ सैरभी सौरभेयी च सौरभेयश्च सैरभः । न हन्तव्या न च ग्राह्या बन्दिनः केपि कर्हि चित् ॥२०॥ येषामेष विशेषोक्तिविलासः शाहिनाऽमुना । ग्रीष्मतप्तभुवे वान्दपयःपूरः प्रतिश्रुतः ।। २१ ॥
युग्मम् । जित्वा विप्रान पुरः शाहे कैलास इव मृतिमान् ।
यैरुदीच्यां यशास्तम्भः स्वो निचरूने सुधोज्ज्वलः ॥२३॥ इतन-
उच्चरुच्छलिताभिरूमिततिभिवारांनिधे बन्धुरे । - श्रीगन्धारपुरे पुरन्दरपुरषख्ये श्रिया सुन्दरे । श्रीश्रीमालिकूले शशाङ्कविमले पुण्यात्मनामग्रणी
रासीदाल्हणसी परीक्षकमणिनित्यास्पदं सम्पदाम् ॥२३॥ आसीदेल्हणसीति तस्य तनुजो जज्ञे धनस्तत्सुत
स्तस्योदारमना सनामुहलसी संज्ञोऽभवन्नन्दनः । तस्याभूत्सपराभिधश्च तनयस्तस्यापि पुत्रोऽर्जुन
स्तस्यासीचनयो नयोजितमतिर्भीयाधिधानः सुधी॥२४॥ लालूरित्यजनिष्ट तस्य गृहिणी पहोव पद्यापतेरेयोऽमुनमयोऽनयोश्च जासधारक उप जियः ।
૩૫૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org