________________
लाडू-४१० । प: प्रवाह इब निर्जरनिर्झरिण्या:
शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥ ७ ॥ तत्पट्टपूर्वपर्वतपयोजिनीप्राणवल्लभप्रतिमाः । श्रीहरिविजयमरिमभवः श्रीधाम शोभन्ते ॥ ८ ॥ ये श्रीफतेपुरं प्राप्ताः श्रीअकब्बरशाहिना ।
आहूता वत्सरे नन्दानल शशभृन्मिते (१६३९) ॥ ९ ॥ निजाशेषेषु देशेषु शाहिना तेन घोषितः । पाण्मासिको यदुक्त्योचैरमारिपटहः पटुः ॥१०॥ स श्रीशाहिः स्वकीयेषु मण्डलेवखिलेष्वपि । मृतस्वं नीजिआख्यं च करं यद्वचनैहौ ॥ ११ ॥ दुस्त्यजं तत्करं हित्वा तीर्थ शत्रुजयाभिधम् । जैनसाद्यद्विरा चक्रे माशक्रेणामुना पुनः ॥ १२ ॥ ऋषीश्रीमेघजीमुख्या लुम्पाका मतमात्मनः । हित्वा यच्चरणद्वन्द्वं भेजुङ्गा इवाम्बुजम् ।। १३॥ तत्पट्टमब्धिमिवरम्यतमं मृजन्तः
स्तोमैर्गवां सकलसन्तमसं हरन्तः । कामोल्लसत्कुवलयप्रणया जयन्ति
स्फूर्जत्कला विजयसेनमुनीन्द्रचन्द्राः॥ १४ ॥ यत्मतापस्य माहात्म्यं वण्यते किमितः परम् । अस्वमाश्चक्रिरे येन जीवन्तोऽपि हि वादिनः ॥ १५ ॥ सुन्दरादरमाहूतैः श्रीअकब्बरभूभुजा। द्राग् यैरलंकृतं लाभपुरं पद्ममिवालिभिः ॥ १६ ॥ श्रीअकब्बरभूपस्य सभासीमंतिनीहदि । पल्कीतियोलिकाता आदिलदल याविना ॥ १७ ॥
૩પ૭
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org