________________
पानीनजेनलेस संग्रह
(४५.)
।। ओं।। श्रेय सन्ततिधाम कामितमनःकामझुमामोधरः
पाचैः प्रीतिपयोजिनीदिनमणिचिन्तामणिः पातु वः । ज्योतिःपतिरिवाब्जिनीप्रणयिनं पद्मोत्करोल्लासिनं
सम्पत्तिर्न जहाति यच्चरणयोः सेवा सृजन्तं जनम् ॥ १॥ श्रीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवल्लभः
पायाद्वः परमप्रभावभवनं श्रीवद्धमानः प्रभुः। उत्पत्तिस्थितिसंहतिप्रकृतिवाग यदगीर्जगत्पावनी
स्वर्वापीव महाव्रतिप्रणयभूरासीद् रसोल्लासिनी ॥ २ ॥ आसीद्वासवन्दवन्दितपदद्वन्द्वः पदं सम्पदा
तत्पहाबुधिचन्द्रमा गणधरः श्रीमान् सुधर्माभिधः । यस्यौदार्ययुता पहष्टसुमना अद्यापि विद्यावनी
भने सन्नतिनति भगवती वीरभोगौरित ॥३॥ बभूवुः कृतस्तत्र श्रीजगचन्द्रसूरयः ।। पैस्तपाविरुदं ल’ बाणसिद्धचकंवत्सरे (१२८५) ॥ ४ ॥ क्रमेणास्मिन् गणे हेमविमला: सूरयोऽभवन् ।
तस्पट्टे सूरयोऽभवन्नानन्दविमलाभिधाः ॥ ५ ॥ साध्वाचारविषिषय शिथिलतः सम्याश्रियां धाम यै
रुहः स्तासिद्धिसायकसुधारोचिम्मिते (१५८२) वत्सरे। जीमूतैरिव यजगत्पुनरिदं तापं हरद्भिर्धशं
पाश्रीक विदय गवां शुचितपैः स्तोमैरसोल्लासिभिः ॥ ६॥ पद्माश्रयैरलमलं क्रियते स्म तेषां पीपला जमलो मेन !
૩૫૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org