SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पानीनजेनलेस संग्रह (४५.) ।। ओं।। श्रेय सन्ततिधाम कामितमनःकामझुमामोधरः पाचैः प्रीतिपयोजिनीदिनमणिचिन्तामणिः पातु वः । ज्योतिःपतिरिवाब्जिनीप्रणयिनं पद्मोत्करोल्लासिनं सम्पत्तिर्न जहाति यच्चरणयोः सेवा सृजन्तं जनम् ॥ १॥ श्रीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवल्लभः पायाद्वः परमप्रभावभवनं श्रीवद्धमानः प्रभुः। उत्पत्तिस्थितिसंहतिप्रकृतिवाग यदगीर्जगत्पावनी स्वर्वापीव महाव्रतिप्रणयभूरासीद् रसोल्लासिनी ॥ २ ॥ आसीद्वासवन्दवन्दितपदद्वन्द्वः पदं सम्पदा तत्पहाबुधिचन्द्रमा गणधरः श्रीमान् सुधर्माभिधः । यस्यौदार्ययुता पहष्टसुमना अद्यापि विद्यावनी भने सन्नतिनति भगवती वीरभोगौरित ॥३॥ बभूवुः कृतस्तत्र श्रीजगचन्द्रसूरयः ।। पैस्तपाविरुदं ल’ बाणसिद्धचकंवत्सरे (१२८५) ॥ ४ ॥ क्रमेणास्मिन् गणे हेमविमला: सूरयोऽभवन् । तस्पट्टे सूरयोऽभवन्नानन्दविमलाभिधाः ॥ ५ ॥ साध्वाचारविषिषय शिथिलतः सम्याश्रियां धाम यै रुहः स्तासिद्धिसायकसुधारोचिम्मिते (१५८२) वत्सरे। जीमूतैरिव यजगत्पुनरिदं तापं हरद्भिर्धशं पाश्रीक विदय गवां शुचितपैः स्तोमैरसोल्लासिभिः ॥ ६॥ पद्माश्रयैरलमलं क्रियते स्म तेषां पीपला जमलो मेन ! ૩૫૬ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy