SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ कैखाडू:-१४२ । २८३ दानरतश्च जैनः । एते जिनाभ्यर्चनपात्रभक्ताः श्रीपार्श्वनाथस्य विलोक्य पूजां ||३९|| सम्भूय सर्वैर्विधिवत्सु(1) भव्यपूजाविधानाय विवेकदक्षैः । श्रीधर्म्मवृद्धः प्रभवाय शश्वत्कीर्त्तिस्थितिः सुस्थितकं महद्भिः ॥ ४० ॥ वस्त्रखण्डतथा कुष्टमुरुमांसीसटंकणा । चर्मरङ्गाद्यसद्द्रव्यमालत्या वृषभं प्रति ॥ ४१ ॥ एको द्रम्मस्तथा.. (D) मालतीलघुवस्तुतः | गुडकम्बलतैलायतङ्गढादिवृषं प्रति ॥ ४२ ॥ श्रीपार्श्वनाथ चैत्येऽस्मिन् द्रमार्द्ध स्थितके कृतं । Horoोकस्य कामानां चिन्तामणिफलप्रदे ॥ ४३ ॥ संवत् १३५२ वर्षे श्रीविक्रमसमतीतवर्षेषु ( 6 ) त्रिशता समं द्विपञ्चाशद्विनैरेवं कालेऽस्मिन् रोपितं ध्रुवं ||४४ ॥ यावतिष्ठन्ति सर्वज्ञाः शाश्वतप्रतिपामयाः । तावनन्द्यादिमे भव्याः स्थितकं चात्रमङ्गलम् ॥ ४५ ॥ श्रीमान् सारङ्गदेवः पुरवरमहितः स्तम्बतीर्थं सुतीर्थ नं( 27 ) द्याचैत्यं जिनानामनघगुरुकुलं श्रावका दानधन्याः । नानावेजाघनाद्याः सुकृतपथपुषो मोषनामाहराव्हदेवो राजादिदेवो जिनभवनविधौ मुख्यतां ये गतास्ते ॥ ४६ ॥ भावाढ्यो भावभूपस्व (28) जनपरिवृतो भोजदेवोऽपि दाता जैने धर्मेऽनुरक्ताः श्रुतिगुणसहिताः साल्हरत्नों वदान्यौ । अन्ये केsपि सन्तः स्थितकमिह सदा पालयन्त्यत्र वृद्धिं पुष्यन्तस्तेषु पार्श्वो विदधतु विपुलां ( 29 ) ती तामहाश्रीः ४७ ॥ छ ॥ .४० सोमेन उत्कीर्णा व Jain Education International E ६४ ॥ प्रशस्तिरियं लिखिता पताकेन || ? ૩૫૫ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy