SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेख संग्रहे शुभधर्म्ममार्गचारी जिनभूमौ ननु च कल्पतरुः || २९ प्रल्हादनी महाभव्यो जिनपूजापरायणः । पात्रदाना मृतेनैव क्षालितं वसुधात - ( 19 ) लम् ॥ ३० ॥ अपरं च अत्रागमन्माळवदेश तोडर्म सपादलक्षादथ चित्रकूटात् । आभानुजेनैव समं साधुर्यः शाम्भदेवो विदितोऽथ जैनः ॥ ३१ ॥ धान्धु बुधः साधुकल्हूः प्रबुद्धो धन्यो धरियां धरणीधरोपि श्रीसङ्घभ.... २८२ ( 20 ) मुनिमानसाघुलस्तथा राहड इष्टदर्शी ॥ ३२ ॥ साधुर्गजपतिर्मान्यो भूपवेश्मसु सर्वदा । राजकार्यविधौ दक्षो जिनश्रीस्कन्धधारकः || ३३ || नरवेषेण धर्मोऽयं धामा नामा स्वयं भुवि । सुतोत्तमो विनीतोऽस्य जिनचिन्तामणिप्रभुः ( 1 ) ॥ ३४ ॥ नाम्ना नभोपतिरिहाधिपमाननीयः साधुः सुभक्तः सुहृदः प्रसिद्धः । नोडेकितः साधुमदात्कदापि यो दानशौण्डः शुभसौ (शौ ) ण्डनामा || ३५ || बेहडोsपि सुधर्मस्यः साधुः सोमश्च सौम्यधीः । दानमण्डनसौभाग्य ( 29 ) कः सतां मतः || ३६ || अजयदेव इह प्रकटो जने तदनु खेतइरिः कुशलो जयी । अनुजपून हरिहरिविक्रम: सुजननाम इहापि परिश्रुतः || ३७ || सल्लक्षणो बापण. नामधेयो देदो विदां श्रेयतरश्च साधुः । सना ... ( 23 ) पुरेन्द्रो जिनपूजनोयतो रत्नोऽपि रत्नत्रय भावनारतः ॥ ३८ ॥ छाजुः सुधीः पण्डितमानमर्दनः साधुः सदा Jain Education International ૩૫૪ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy