________________
(2)
(3)
(5)
(9)
रेखा६-४४९ ।
( ४४९ )
1
तो जातं विघ्नवि
ध्वंसदैवतं ॥ १ ॥ शठदलकमठेन ग्रावसङ्घातमुक्तं प्रश
मकुलिशवह्नेः
(4).
(7)
श्रियं वः || २ || औदासिन्येन येनेह विजितारातिवाहिनी । पार्श्वनाथजिनं नौमि कौमारं सारसंस्तुतम् ॥ ३॥
दिनोद स च गुरुगगनाभ्युदितः सहस्रकीर्त्तिः ॥४॥ संवत ११६५ वर्षे ज्येष्ट नदि ७ सोमे सजय (ति) पाति जगन्ति ||५||
दिव्ये गुर्जरमण्डलेऽतिविपुले वंशोऽतिदीप्तद्युतिश्रौलुक्यो विदितः परैरकलितः श्वेतातपत्रोज्ज्वळः ॥ क्ष्मा . पागतोनिजभुजो
पाय च राज्यश्रियम् || ६ || श्रीमान् लूणिगदेव एव विजयिशम्भुप्रसादोदितस्तस्माद्विरर सैकवरिधवलः पुत्रः
प्रजापालकः
२७६
जय येनाधीशमुदस्य
कन्दमित्र तं कीर्तेः पुना रोपितं ॥ ७ ॥ रिषुमलममद्दीं यः प्रतापपल इंडितः । तत्सूनुरर्जुनो राजा राज्येऽजन्यर्जुजो परः ॥ ८ ॥ क
•
क्ति विजयी परेषां । तन्नन्द
नोऽनिन्दितकीर्त्तिरस्ति ज्येष्ठोऽपि रामः किमु कामदेवः
Jain Education International
૩૫૧
For Private & Personal Use Only
www.jainelibrary.org