SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ (2) (3) (5) (9) रेखा६-४४९ । ( ४४९ ) 1 तो जातं विघ्नवि ध्वंसदैवतं ॥ १ ॥ शठदलकमठेन ग्रावसङ्घातमुक्तं प्रश मकुलिशवह्नेः (4). (7) श्रियं वः || २ || औदासिन्येन येनेह विजितारातिवाहिनी । पार्श्वनाथजिनं नौमि कौमारं सारसंस्तुतम् ॥ ३॥ दिनोद स च गुरुगगनाभ्युदितः सहस्रकीर्त्तिः ॥४॥ संवत ११६५ वर्षे ज्येष्ट नदि ७ सोमे सजय (ति) पाति जगन्ति ||५|| दिव्ये गुर्जरमण्डलेऽतिविपुले वंशोऽतिदीप्तद्युतिश्रौलुक्यो विदितः परैरकलितः श्वेतातपत्रोज्ज्वळः ॥ क्ष्मा . पागतोनिजभुजो पाय च राज्यश्रियम् || ६ || श्रीमान् लूणिगदेव एव विजयिशम्भुप्रसादोदितस्तस्माद्विरर सैकवरिधवलः पुत्रः प्रजापालकः २७६ जय येनाधीशमुदस्य कन्दमित्र तं कीर्तेः पुना रोपितं ॥ ७ ॥ रिषुमलममद्दीं यः प्रतापपल इंडितः । तत्सूनुरर्जुनो राजा राज्येऽजन्यर्जुजो परः ॥ ८ ॥ क • क्ति विजयी परेषां । तन्नन्द नोऽनिन्दितकीर्त्तिरस्ति ज्येष्ठोऽपि रामः किमु कामदेवः Jain Education International ૩૫૧ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy