________________
१८०
(8)
(9)
पानीज जैनलेखमरे
॥ ९ ॥ उभीरं धारयतः प्रजानां पितुः पदस्यास्य च धुर्यकल्पौ । कल्पद्रुमौ
(11)
vita रामकृष्णौ ॥ १० ॥ श्रीस्तम्भतीर्थ तिलकं पुराणां स्तम्भं जयश्रीमहितं महद्भिः । आस्ते पुरं प्रौढमोशे सुभूषिते भूपतिवर्णनीये ॥ ११ ॥ निदर्शनं साधुसुसत्यसन्धों के
महर्द्धिद्धिं गतो धनी विनीतः ॥ १२ ॥ रूपलक्षणसौभाग्यदाननिदर्शनं जाता था गौढनारीषु सातो
।। १३ ।। सं
स्य बादडा
P
( 10 ) देशात्साध्वी धकापजिनपार्श्वचैत्यं यन्मण्डलं नागपतेः फणाग्ररत्नं नु किं पुण्यममूर्त्तमस्याः ॥ १४ ॥ अविकलगुणलक्ष्मीर्विकलः मृनुराजः समभवदिह पुण्यः शीलसत्या स
• कीर्तिरागः । दाख्यया यो विदितो
7
E
.
लमुदयस्थं होतयोर्येन चक्रे रविरित्र सुवनं यो मानितः सर्वलोकैः ॥ १५ ॥ सवितृचैत्यस्य पुरः सुमण्डपं योऽकारयत्पूज्य सुधर्ममण्डनं । स्वसा च तस्याजनि रत्नसञ्ज्ञिका सुरत्नसूर्या धनसिंहगेहिनी
Jain Education International
( 12 ) || १६ || भीमडजाल्हण काकलवयजलखी मडगुणिमायाः । तयोस्तनया निजवंशोद्धरणधौरेयाः ॥१७॥ वीरो यशोधना । पालयन्नare व
पितृव्यः सा ftagoo
( 13 ) || १८ || आस्वदनवावागिधौ धन्य
૩૫૨
For Private & Personal Use Only
www.jainelibrary.org