SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ १८० (8) (9) पानीज जैनलेखमरे ॥ ९ ॥ उभीरं धारयतः प्रजानां पितुः पदस्यास्य च धुर्यकल्पौ । कल्पद्रुमौ (11) vita रामकृष्णौ ॥ १० ॥ श्रीस्तम्भतीर्थ तिलकं पुराणां स्तम्भं जयश्रीमहितं महद्भिः । आस्ते पुरं प्रौढमोशे सुभूषिते भूपतिवर्णनीये ॥ ११ ॥ निदर्शनं साधुसुसत्यसन्धों के महर्द्धिद्धिं गतो धनी विनीतः ॥ १२ ॥ रूपलक्षणसौभाग्यदाननिदर्शनं जाता था गौढनारीषु सातो ।। १३ ।। सं स्य बादडा P ( 10 ) देशात्साध्वी धकापजिनपार्श्वचैत्यं यन्मण्डलं नागपतेः फणाग्ररत्नं नु किं पुण्यममूर्त्तमस्याः ॥ १४ ॥ अविकलगुणलक्ष्मीर्विकलः मृनुराजः समभवदिह पुण्यः शीलसत्या स • कीर्तिरागः । दाख्यया यो विदितो 7 E . लमुदयस्थं होतयोर्येन चक्रे रविरित्र सुवनं यो मानितः सर्वलोकैः ॥ १५ ॥ सवितृचैत्यस्य पुरः सुमण्डपं योऽकारयत्पूज्य सुधर्ममण्डनं । स्वसा च तस्याजनि रत्नसञ्ज्ञिका सुरत्नसूर्या धनसिंहगेहिनी Jain Education International ( 12 ) || १६ || भीमडजाल्हण काकलवयजलखी मडगुणिमायाः । तयोस्तनया निजवंशोद्धरणधौरेयाः ॥१७॥ वीरो यशोधना । पालयन्नare व पितृव्यः सा ftagoo ( 13 ) || १८ || आस्वदनवावागिधौ धन्य ૩૫૨ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy