________________
२७८
प्राचीनजैनलेखसंग्रहे नित्यं दैत्यजयोद्यमेन नयतः प्राणप्रियाकेलयः । इत्यति शुसदा रणर्दनुजनिारणैङ्गि
लुम्पत्यत्र(*)सुतोऽस्य वीरधवलो भार बभार क्षितेः ॥१४॥ श्रीदेव्या नव्यनीलोत्पलदलपटली कल्पिता कैलिशय्या
फर्जदाहूप्मवझोनिखिलीरघुवनीषणो धूमपंक्तिः । वीरत्वे दृष्टिदोषो(*)यविलयकृते कज्जलस्यांकलेपा(खा)
पाणौ कृष्टारिलक्ष्म्याः श्लथतरकवरी यस्प रेजेऽसियष्टिः।१५/ भूपस्यास्य प्रताप भुवनमभिभविष्यन्तमत्यन्ततापं
जाने ज्ञानेन मत्वा पृथुदवथुभिया पूर्वमेव प्रतेने । (*) बहिर्वेश्मानभाले शशिकरशिशिरस्वर्धनीसन्निधाने
वा वौर्यो निवासं पुनरिह मिहिरो मज्जनोन्मजनानि॥१६॥ गौरीभूतभूजङ्गमरुचिरा रुचिपीतकालकूटघटाः । अकलङ्कितविधृत्यविधुर्यत्की(*)र्तियति शिवमूर्तिः ॥१७॥ बहु विग्रहसङ्गरचितम हसा धनपर महेलया श्रितया।
जयलक्ष्म्येष सदेच्या इयानलाई या दिदव नरदेवः ॥ १८॥ तस्मिन् शम्भुसभासदां विदति प्रादप्रभावमभा
भागभारैः परमेश(*)दर्शनपरानन्द स्पृशां विस्मयम् । तज्जन्मा जगतीपतिविजयते विश्वत्रयीविश्रुतः
श्रीमान् विश्वलदेव इत्यरिबलस्वान्तेषु शल्यं क्षिपन् ॥१९॥ यं युद्धसज्जामय चापधई निरीक्ष्य स्वप्ने विपक्षनृपतिः प्रति
૩પ૦
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org