________________
देवाह - ४४८ ।
तान के जगत्त्रयजयप्रारम्भतिर्दम्महो स्वम्भस्तम्भितविश्वविक्रमचमत्कारोजिता भूभुजः ॥ ६ ॥
पादाघानाममनममहः पदां समदायेंवीरश्रीदर्पणानां दिवसपतिरिव द्योतकोऽभूत् गणराजनामा रणरुधिरनदीशोणमर्णोधिमरणो भारैर्दिदत्रैणसांद्रांजननयनभवैः श्यामतामानयद्यः (*)॥ ७ ॥ यस्यासिः समराम्बरे बुधरवद्वारा प्रपाते रिपुस्त्रीगण्डस्तन भित्तिचित्ररचनाः स्मर्तव्यमात्राः सृजन् । सेने कामपि तां प्रतापडितं यस्याद्युतिद्यतते यापि स्थाणुललाटलो चनदिनस्वाम्यौन्येवह्निच्छ(*) लात् ८ अङ्गचङ्गीमतरङ्गितरङ्गा रङ्गदुल्बणांगुणमगुणश्रीः । राजनीतिवि यस्य नरेन्दोर्वद्वभाज्ञ्जनि सलक्षणदेवी ॥ ९ । तस्मिन्निन्दुकलोपदंशकवा कल्पनुदचासत्र-
स्वादेभ्यो युवधूजनाधरर(क) से सम्बुध्यमानेऽधिकम् । तत्पुत्रो लवणाधितरविलसद्वीरमणादो जय
प्रासादो लवणप्रसादनृपतिः पृयः प्रपेदे पतिः ॥ १० ॥ रणप्रणुन्नारिनामसादः सम्पकर्माप्तिशिवप्रसादः (*) । दानमतानक्षतविप्रसादः कस्यानपस्यो लवणमसादः ॥ १२॥ खेदी वेदीवरोरुभयतरः कुन्तल कामरूपः
कामं निष्कामरूपः कलहकलहयच्छेदशीर्णो दशार्णः । काम्बोज (दोः स्थितिरतिसरल: केरलः सूरसेन
स्वामी निःशूरसेनः प्रसरति परितो यत्र दिगजैत्र यात्रे ॥ १ ॥ रम्य सर्वविषयात लक्ष्मीकाननाशखरिणातिमनोन्या (ज्ञा) । irat aaratee वस्य संपदमदत महीव ॥ १३ ॥ किं तो स्वप्नतयाथ निर्जरतया मृत्युंजयत्वेन वा
Jain Education International
३४८
For Private & Personal Use Only
२७७
www.jainelibrary.org