SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २७६ प्राचीनजेनलेसारंग श्रेयांसि पतनोतु का प्रतिदिन श्रीनामिजन्मा जिनो यस्यांकस्थलसीम्नि केशपटली भिन्नेंद्रनीलप्रभा । सोत्कंटे परिरंभसंभ्रमजुषः साम्राज्यलक्ष्म्या . . . . . . . • • . . . . " विर्ट(*)कंकणकिण श्रेणीत्र संभाव्यते ॥१॥ से व्यापार्यविभुर्नतो फणिपतेः समास्य चूडामणि- . संक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे। यद्भक्तं दशदिगजनवजमभित्रातुं तथा(*) सेवितुं ___ यं यत्पादनखाविशत्चनुरभूदेकादशांगोऽपि सः ॥ २ ॥ व्यैलोक्यालयसप्तनिर्भयभयमध्यसलीलाजथ-- स्तम्भा दुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः । प्रीतिमोक्षितस(4)सातत्वविटपिमोडतरत्नाङ्कराः शीर्षे सप्तभुजङ्गपुनधाणाः पाप्रभोः पान्तु वः ।। ३ ॥ लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयस-- द्वारः सार गुणालयस्त्रिभुवनस्तुत्याविपकेहः ।। श(*, वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा ___ आद्योऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥ ४ ॥ दैत्यारिनियतावतारनिरतस्तत्रापि कालं मितं त्रातार्केन्दु भवान्ववाय(*)पुरुषास्तेअपि त्रुटत्पौरुषाः । कः कर्ता दितिअनुसूदनमिति च्यातुर्विधातुः पुरा सन्ध्याम्भश्चलुकाइटो भवदशि दैत्यः समं कम्पयन् ।। ५ ।। चौलुक्यादमुतः समुद्रमनीद्धारकबारेयता दुख()ोद दबदमयीय सञ्चयः । ३४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy