________________
२७६
प्राचीनजेनलेसारंग
श्रेयांसि पतनोतु का प्रतिदिन श्रीनामिजन्मा जिनो
यस्यांकस्थलसीम्नि केशपटली भिन्नेंद्रनीलप्रभा । सोत्कंटे परिरंभसंभ्रमजुषः साम्राज्यलक्ष्म्या . . . . . . .
• • . . . . " विर्ट(*)कंकणकिण श्रेणीत्र संभाव्यते ॥१॥ से व्यापार्यविभुर्नतो फणिपतेः समास्य चूडामणि- .
संक्रान्तः किल योऽष्टमूर्तिरजनि स्पष्टाष्टकर्मच्छिदे। यद्भक्तं दशदिगजनवजमभित्रातुं तथा(*) सेवितुं ___ यं यत्पादनखाविशत्चनुरभूदेकादशांगोऽपि सः ॥ २ ॥ व्यैलोक्यालयसप्तनिर्भयभयमध्यसलीलाजथ--
स्तम्भा दुस्तरसप्तदुर्गतिपुरद्वारावरोधार्गलाः । प्रीतिमोक्षितस(4)सातत्वविटपिमोडतरत्नाङ्कराः
शीर्षे सप्तभुजङ्गपुनधाणाः पाप्रभोः पान्तु वः ।। ३ ॥ लोकालोकलसद्विचारविदुरा विस्पष्टनिःश्रेयस--
द्वारः सार गुणालयस्त्रिभुवनस्तुत्याविपकेहः ।। श(*, वद्विश्वजनीनधर्मविभवो विस्तीर्णकल्याणभा ___ आद्योऽन्येऽपि मुदं जनस्य ददतां श्रीतीर्थराजः सदा ॥ ४ ॥ दैत्यारिनियतावतारनिरतस्तत्रापि कालं मितं
त्रातार्केन्दु भवान्ववाय(*)पुरुषास्तेअपि त्रुटत्पौरुषाः । कः कर्ता दितिअनुसूदनमिति च्यातुर्विधातुः पुरा
सन्ध्याम्भश्चलुकाइटो भवदशि दैत्यः समं कम्पयन् ।। ५ ।। चौलुक्यादमुतः समुद्रमनीद्धारकबारेयता
दुख()ोद दबदमयीय सञ्चयः ।
३४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org