________________
लेखाङ्कः-४१७॥ स्तंभनपुरस्थलेखाः।
(४४७) ओ अहै। संवत् १३६६ वर्षे प्रतापाक्रांतभूतलश्रीअलावदीन गणपति शरीरश्रीअल्पखानविजयराज्ये श्रीस्तम्भतीर्थे श्रीसु
मास्वामिसंताननभोनभोमणिसुविहितचूडामणिप्रभुश्रीजिनेश्वरसू. रिपहालङ्कारमभुश्रीजिनमबोधसूरिशिष्यचूडामणियुगमधानप्रभुश्रीजिवाचन्द्रसूरिसुगुरूपदेशन उकेशवंशीयसाहजिनदेव साहसहदेवकुलहानस्य श्रीजेसलमेरो श्रीपार्श्वनाथविधिचैत्यकारितश्रीसम्मेतशिखरमासादस्य साहकेसवस्य पुत्ररत्नेन श्रीस्तम्भतीर्थे निर्मापितसकलस्वपक्षपरपक्षचमत्कारिनानाविधमार्गणलोकदारिद्रयमुद्रापहार गुणरत्नाकरस्य गुरुगुरुतरपुरप्रवेशकमहोत्सवेन संपादितश्रीशत्रु
जयंतमहातीर्थयात्रासमुपार्जिनपुण्यभाग्भारेण श्रीपत्तनसंस्थापित्तकौडिकालङ्कारश्री शान्तिनाथविधिचैत्यालय श्रीश्रावकपौषधशालाकारायणोपचितपसृमरयशःसंभारेण भ्रामुसाहराजुदेव साहबोलिय साहजेहड साहलपपति साहगुणधर पुत्ररत्न साह जयसिंह साइजगधर साहसलषण साहरत्नसिंह प्रमुखपरिवारसारेण श्रीजिनशासनप्रभावकेण सकलसाधर्मिवत्सलेन साहजेसलसुश्रावकेण कोहाडिकास्थापनपूर्व श्रीश्रावकपोषधशालासहितः सकलविधिलक्ष्मीविलासालयः श्री अजित स्वामिदेवविधिचैत्यालयः कारित आचन्द्राः यावनन्दवात् ।। सुभयस्छु । श्रीभूयात् श्राणसङ्घस्य । श्री।
उ४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org