________________
प्राचीन नलेख संग्रह नीव चक्रे तथा श्रीगुरूपदेशेनैव गुर्जरधरियाः शिलातक्षकानाकार्य श्रीसम्भवनाथप्रतिमा कारिता । शा? वयरसिकेन तत्सुतेन शा० सायरनाम्ना मूलयनायकश्रीआदिनाथप्रतिमा ३ शा० वीजाख्येन ३ श्रीविमलनाथप्रतिमा च कारिता। तत्पतिष्ठा तु शा० वयरसिकेनैव सं० १६५७ वर्षे माघसित १० सोमे श्रीतपागच्छनायक भट्टारकश्रीविजयसेनहरिपरमगुरूणामादेशादस्मद्गुरुश्रीकिवेकहर्षगणिकरेणैव कारिता तदनन्तरोष मासादोऽप्यस्मद्गुरूपदेशेनैव फाल्गुनासित १० सुमुहूर्ते उवएसगच्छे भट्टारक श्रीककसूरिबोधितश्रीआणन्दकुशलश्रादेन ओशवालज्ञातीयपारिषिगोत्रे शा. वीरा पुत्र डाहा पुत्र जेठापुत्र शा० खाखणपुत्ररत्नेन शा० क्यरसिकेन पुत्र शा० रणवीर शा० सायर शा७ महिकरण स्नुपा उमा-रामा-पुरी पौत्र शा० मालदेव शा० राजा, खेतल, खेमराज, वणवीर, दीदा वीराप्रमुख कुटुम्बयुतेन पारेभे । तत्र सानिध्यकारिणौ घरगोत्रीयौ पौर्णमीयककुलगुरुभट्टारकश्रीनिश्राश्राद्धौ शा० कन्थडसुत शाः नागीआ शा० अरगानामानौ सहोदरौ सुत शा० पाचा शा० महिपालामलप्रसादात् कुटुम्बयुतौ प्रसादोऽयं श्रीशत्रुजयावताराख्यः सं० १६५७ वर्षे फा० कृ० १० दिने प्रारब्धः । सं० १६५९ वर्षे फा० शु० १० दिनेऽत्र सिद्धिपदवीमारुरोह । आनन्दाच कच्छमण्डनश्रीखाखरिनगरसधे श्रेयश्च सं० १६५६ वर्षे फा० सुद १० दिने पं० श्रीविवेकहर्षगणिभिर्जिनेश्वरतीर्थविहारोऽयं प्रतिष्ठितः । प्रशस्तिरियं विद्याहर्षगणिभिर्विरचिता संवतो वैक्रयः ।
३४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org